________________
६. ३.३३
(अष्टाध्यायीसूत्रपाठः । सवर्तिकः ) ६०३
८ पूरण्यां प्रधानपूरणीग्रहणम् ।। १ खागाच्चेतोऽमानिनि । तसिलादिष्वा कृत्वसुचः ॥ ३४ ॥ जातेश्च ॥४०॥ १ तसिलादी तसौ।
पुंवत्कर्मधारयजातीयदेशीयेषु ॥ ४१ ॥ २ तरप्तमपौ।
१ पुंवत्कर्मधारये प्रतिषिद्धार्थम् । ३ चरड्जातीयगे।
२ कुछ दीनानाडादिषु पुंवद्वचनम् । ४ कल्पब्देशीयरौ।
३ न वाली नदिविभिनन्। ५ रूपप्पाशपौ।
४ अग्नेरीत्त्वावरुणस्य वृद्धि, धेन । ६ थम्थालौ।
५ पुंवद्भावाद्धस्वत्वं खिद्धादिकेषु । ७ दाहिलौ।
घरूपकल्पचेल वगोत्रमतहतेषु ड्यो ८ तिल्थ्यनौ।
___ऽनेकाचो हवः ॥ ४२ ॥ ९ शसि बहल्पार्थस्य । १० त्वतलोर्गुणवचनस्य ।
नद्याः शेषस्यान्यतरस्याम् ॥४३॥ ११ भस्याढे तद्धिते ।
उगितश्च ॥४४॥ १२ ठक्छसोश्च ।
आन्महतः समानाधिकरणजातीययो' क्यङ्मानिनोश्च ॥ ३५॥
॥४५॥ १ मानिन्ग्रणम्यमनमानामा १ महदात्त्वे प.नकर विशिष्टेपमंल्यानं च।
___ पुंवद्वचनं च नानाधिकरणार्थन् । न कोपधायाः॥ ३६ ।।
२ अष्टनः कपाले हविषि । १ कोपधप्रनिपेधे तद्धिनवग्रणम्।।
३ गवि च युक्ते। संज्ञापूरण्योश्च ॥ ३७॥
यष्टनः संख्यायामबहुव्रीह्यशीत्योः ४६ वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे त्रेस्त्रयः ॥ ४७॥ ॥३८॥
विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ॥४८॥ स्वाङ्गाचेतः ।। ३९ ॥
| हृदयस्य हल्लेखयदण्लासेपु ॥४९॥
१.का.पुस्तकयो. च्चेतोऽमानिनीति । अत्र सत्रे भाष्ये 'स्वाङ्गाच्चतोऽमानिनि' इति वार्तिकमपलभ्यते नयन भिवानपठे संगृहीतम् । २५ पुस्तके वादिषु पाठः । , प. पुस्तके इतः परमधिकम् । रुनयः प्रतिषेधः । म पुस्तके इत परमधिकम् । अन्यप्रकृतिस्त्वमहान्भूतप्ररुतो महान्भवन्येव । तस्मादात्वं न स्यात् । पुवत्त कथं भवेदत्र । अमहनि महान्हि वृत्तस्तद्वाची चात्र भतशब्दोऽयम् । तस्मासिध्यति पुंवन् । निवर्त्यमात्त्वं तु मन्यते । यस्तु महतः प्रतिपदं समास उक्तस्तदाश्रय ह्यात्त्वम् । कर्तव्यं मन्यते न लक्षणेन लक्षणोक्तश्यायम् । शेषवचनात्तु योऽसौ प्रत्यारम्भात्कृतो बहुबीहि । तस्मासिध्यति तस्मिन् । प्रधानतो वा यतो वृत्ति. । ५५, पुस्तके इतः परमधिकम् । प्र कुशवादित वक्तव्यम्।