SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ ६. ३.३३ (अष्टाध्यायीसूत्रपाठः । सवर्तिकः ) ६०३ ८ पूरण्यां प्रधानपूरणीग्रहणम् ।। १ खागाच्चेतोऽमानिनि । तसिलादिष्वा कृत्वसुचः ॥ ३४ ॥ जातेश्च ॥४०॥ १ तसिलादी तसौ। पुंवत्कर्मधारयजातीयदेशीयेषु ॥ ४१ ॥ २ तरप्तमपौ। १ पुंवत्कर्मधारये प्रतिषिद्धार्थम् । ३ चरड्जातीयगे। २ कुछ दीनानाडादिषु पुंवद्वचनम् । ४ कल्पब्देशीयरौ। ३ न वाली नदिविभिनन्। ५ रूपप्पाशपौ। ४ अग्नेरीत्त्वावरुणस्य वृद्धि, धेन । ६ थम्थालौ। ५ पुंवद्भावाद्धस्वत्वं खिद्धादिकेषु । ७ दाहिलौ। घरूपकल्पचेल वगोत्रमतहतेषु ड्यो ८ तिल्थ्यनौ। ___ऽनेकाचो हवः ॥ ४२ ॥ ९ शसि बहल्पार्थस्य । १० त्वतलोर्गुणवचनस्य । नद्याः शेषस्यान्यतरस्याम् ॥४३॥ ११ भस्याढे तद्धिते । उगितश्च ॥४४॥ १२ ठक्छसोश्च । आन्महतः समानाधिकरणजातीययो' क्यङ्मानिनोश्च ॥ ३५॥ ॥४५॥ १ मानिन्ग्रणम्यमनमानामा १ महदात्त्वे प.नकर विशिष्टेपमंल्यानं च। ___ पुंवद्वचनं च नानाधिकरणार्थन् । न कोपधायाः॥ ३६ ।। २ अष्टनः कपाले हविषि । १ कोपधप्रनिपेधे तद्धिनवग्रणम्।। ३ गवि च युक्ते। संज्ञापूरण्योश्च ॥ ३७॥ यष्टनः संख्यायामबहुव्रीह्यशीत्योः ४६ वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे त्रेस्त्रयः ॥ ४७॥ ॥३८॥ विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ॥४८॥ स्वाङ्गाचेतः ।। ३९ ॥ | हृदयस्य हल्लेखयदण्लासेपु ॥४९॥ १.का.पुस्तकयो. च्चेतोऽमानिनीति । अत्र सत्रे भाष्ये 'स्वाङ्गाच्चतोऽमानिनि' इति वार्तिकमपलभ्यते नयन भिवानपठे संगृहीतम् । २५ पुस्तके वादिषु पाठः । , प. पुस्तके इतः परमधिकम् । रुनयः प्रतिषेधः । म पुस्तके इत परमधिकम् । अन्यप्रकृतिस्त्वमहान्भूतप्ररुतो महान्भवन्येव । तस्मादात्वं न स्यात् । पुवत्त कथं भवेदत्र । अमहनि महान्हि वृत्तस्तद्वाची चात्र भतशब्दोऽयम् । तस्मासिध्यति पुंवन् । निवर्त्यमात्त्वं तु मन्यते । यस्तु महतः प्रतिपदं समास उक्तस्तदाश्रय ह्यात्त्वम् । कर्तव्यं मन्यते न लक्षणेन लक्षणोक्तश्यायम् । शेषवचनात्तु योऽसौ प्रत्यारम्भात्कृतो बहुबीहि । तस्मासिध्यति तस्मिन् । प्रधानतो वा यतो वृत्ति. । ५५, पुस्तके इतः परमधिकम् । प्र कुशवादित वक्तव्यम्।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy