SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ (अपव्यायीनत्रपाठ । सवार्तिक) ५५७ ४.३ १३१ ३ छन्दोग्रहणं चेतरथा प्र. ३ अनन्तरादिषु च प्रतिषेधः । पुराणोक्तेषु ब्राह्मणकल्पेषु ॥ १०५॥ ४ सिद्ध तु परिगणनात् । १ पुरागप्रोक्तेषु ब्राह्मणकल्पेषु याज्ञव. ५ म्बे ग्रामजनपदमनुष्येभ्य । ल्क्यादिभ्यः प्रतिषेधस्तुल्यकालत्वात् । ६ पत्राद्वाो । शौनकादिभ्यश्छन्दसि ॥ १०६॥ ७ ग्थान्थाङ्गे । कठचरकाल्लुक् ॥ १०७॥ ८ वहेम्तुरणिट। कलापिनो ऽण् ॥ १०८॥ — ९ अग्नधि शरणे र भ च । छगलिनो ढिनुक् ॥ १०९॥ १० समिधामाधाने घेण्यण । पराशर्यशिलालिभ्यां मिनटमूत्रयोः ११ चरणाद्धमीम्नाययोः । रथाद्यत् ॥ १२१॥ कर्मन्दकृशाश्वादिनिः ॥१११॥ पत्नपूर्वादञ् ॥ १२२॥ तेनैक दक् ॥ ११२॥ पत्त्राध्वर्युपरिषदश्च ॥ १२३॥ तसिश्च ॥ ११३ ॥ हलसीराक् ।। १२४॥ उरसो यच्च ॥ ११४ ॥ द्वन्द्वादुन् वैरमैथुनिकयोः ॥ १२५।। उपज्ञाते ॥ ११५ ॥ श्वैरे देवासुरादिभ्य प्रतिषेधः । कृते ग्रन्थे ॥ ११६॥ गोत्रचरणादृञ् । १२६ ।। १ कृते ग्रन्थे मक्षिकादिभ्योऽण् । संघाइलक्षणे चयनिजामण् ॥१२७॥ २ तद्विशेषेभ्यश्च । १ सघादिषु घोषग्रहणम्। ३ योगविभागासिद्धम् । २ सघादिषु प्रत्ययस्य णित्करणानर्थक्यं संज्ञायाम् ॥ ११७ ॥ कुलालादिभ्यो वुञ् ॥ ११८॥ ३ लिङ्गवद्भावप्रतिषेधार्थ तु । क्षुद्राभ्रमरबटरपादपादन ॥ ११९॥ शाकलाद्वा ॥ १२८ ॥ तस्येदम् ॥ १२०॥ छन्दोगौक्थिकयाज्ञिकवह्वचनटाळ्यः १ तस्येदमित्यसंनिहितेऽप्राप्तिरिदमः प्रत्य- ॥१२९ ॥ क्षवाचित्वात् । न दण्डमाणवान्नेवासिषु ॥ १३० ॥ २ सिद्धं तु यद्योगा षष्ठी तत्र । यतिकादिभ्यश्छः॥ १३१ ॥ ५ प. पुस्तके नास्ति । २ अत्रलं वार्तिकद्वय न सूत्रद्वय यतस्तथा महाभाष्ये रेवति कादिन्यश्छ: (४।३।१३१) इति सूत्र उपलम्भः। प्रथमस्य सूत्रपाठे ग्रहणमपाणिनीयमिति कैयट । द्वितीय सूत्रमिति कैयट.। इदमपि वार्तिकमेवेति हरदत्त इति विवरणम् । सूत्रत्वे चकारेण वार्तिकस्थस्याण. सग्रहस्यः क्लिष्टत्वादस्य वार्तिकत्वमेव युक्तम् । अस्माभिरत एव वार्तिकपाठ इदं द्वय संगृहीतम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy