________________
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५५६
अध्यायष्वेवर्षेः ॥ ६९॥ | अभिजनश्च ॥९ ॥ पौरोडाशपुरोडाशात् ष्ठन् ॥ ७० ॥ आयुधजीविभ्यश्छः पर्वते ॥ ९१॥ छन्दसो यदणौ ॥ ७१॥ शण्डिकादिभ्यो व्यः ॥ ९२ ॥ यजुद्राह्मणप्रथमाध्वरपुरश्चरणनामा- सिन्धुतक्षशिलादिभ्यो ऽणौ ॥ ९३ ॥ ___ ख्याताट्ठक् ॥ ७२ ॥ तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढ
१ नामाख्यातग्रहण सघातविगृहीतार्थम् । ञ्यकः ।। ९४ ॥ अणगयनादिभ्यः ॥ ७३ ॥ भक्तिः ॥ ९५॥ तत आगतः । ७४ ॥
अचित्ताददेशकालाट्ठक् ॥ ९६॥ ठगायस्थानेभ्यः ॥ ७५॥
महाराजाट्ठञ् ॥ ९७॥ शुण्डिकादिभ्यो ऽण् ।। ७३॥ वासुदेवार्जुनाभ्यां वुन् ॥ ९८॥ विद्यायोनिसंबन्धेभ्यो बुञ्॥ ७७ ॥
गोत्रक्षत्रियाख्येभ्यो बहुलं बुञ् ॥९९॥ ऋतष्ठञ् ॥ ७८॥
जनपदिनां जनपदवत्सर्व जनपदेन ॥ ७९ ॥
समानशब्दानां बहुवचने ॥ १०॥ गोत्रादङ्कवत् ॥ ८॥
१ सर्ववचन प्रकृतिनिहासार्थम् । हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ॥८१॥
२ तच्च मद्रवृज्यर्थम् । मयट् च ॥ ८२॥
तेन प्रोक्तम् ॥ १०१॥ प्रभवति ॥ ८३ ॥
। १ प्रोक्तग्रहणमनर्थक तत्रादर्शनात् । विदूरायः॥ ८४ ॥
। २ ग्रन्थे च दर्शनात् । तद्गच्छति पथिदूतयोः ॥ ८५॥ ३ छन्दोऽर्थमिति चेत्तुल्यम् । अभिनिष्कामति द्वारम् ॥ ८६॥ तित्तिरिवरतन्तुखण्डिकोखाच्छण् अधिकृत्य कृते ग्रन्थे ॥ ८७॥ । ॥१०२॥ १ अधिकृत्य कृते ग्रन्थे लुबाख्यायि- काश्यपकौशिकाभ्यामृषिभ्यां णिनिः ___ काभ्यो बहुलम् ।
॥१०३॥ शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादि- कलापिवैशंपायनान्तेवासिभ्यश्च।१०४॥ __ भ्यश्छः ॥८८॥
| १ प्रत्यक्षकारिग्रहणम् । १ द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः। २ कलापिखाडायनग्रहण ज्ञापकं वैशम्पासो ऽस्य निवासः ॥ ८९॥ । यनान्तेवासिषु प्रत्यक्षकारिग्रहणस्य ।
१५ पुस्तके इत. परमधिकम् । वालवायो विदूर च । प्रकृयन्तरमेव वा। न वै तत्वेति चेद्बया वि -पारे।