________________
(अष्टाध्यायीसूत्रपाठः मवार्तिकः) ५५५
४. ३. ६८
त्वात् ।
कृतलब्धक्रीतकुशलाः ॥ ३८॥ दृतिकुक्षिकलशिवस्त्यस्त्यहेढेञ् ॥५६॥ प्रायभवः॥ ३९ ॥
ग्रीवाभ्यो ऽश् च ॥ ५७ ॥ १८...:.- .:: तत्रभवेन कृत- गम्मीराञ्चः ॥ ५८॥
१ ज्यप्रकरण परिमुखादिभ्य उपसंख्या२ अनित्यभवः प्रायभव इति चेन्मुक्तसंश- नन् । येन तुल्यम् ।
२ अव्ययीभावाद्विधान उपकूरादिभ्यः उपजानूपकर्णोपनीवेष्ठक् ॥ ४०॥
प्रतिषेधः । संभूते ॥ ४१॥
अव्ययीभावाच ॥ ५९॥ कोशाड्ढञ् ॥ ४२ ॥
अन्तःपूर्वपदा ॥ ६० ॥ १ विकारे कोशाङ्ञ् ।
ग्रामात्पर्यनुपूर्वात् ॥ ६१ ॥ २ सभूते ह्यर्थीनुपरनि ।
जिह्वामूलाङ्गुलेश्छः ॥ ६२॥ कालात्साधुपुष्प्यत्पच्यमानेषु ॥ ४३ ॥
वर्गान्ताच ॥ ६३॥ उप्ते च ॥४४॥
अशब्दे यत्खावन्यतरस्याम् ॥ ६४ ॥
कर्णललाटात्कनलंकारे ।। ६५ ।। आश्वयुज्या वुञ् ॥४५॥
| तस्य व्याख्यान इति च व्याख्यातव्यग्रीष्मवसन्तादन्यतरस्याम् ॥ ४६॥
नाम्नः ॥६६॥ देयमृणे ॥ ४७ ।।
१ नक्ल्यान्यानयोर्चुगग्दधिकारोऽनवादकलाप्यश्वत्थयवबुसाढुन् । ४८ ॥ विधानार्थः । ग्रीष्मावरसमाबुञ् ॥ ४९॥ । २ कृतनिर्देशौ हि तौ। संवत्सराग्रहायणीभ्यां ठञ् च ॥ ५० ॥ ३ तत्र व्याख्यातव्यनान्नो ग्रहणं भवाव्याहरति मृगः॥५१॥ तदस्य सोढम् ॥ ५२॥
४ व्याख्याने ह्यवचनात्सिद्धम् । तत्र भवः ॥५३॥
५ भवे मन्त्रेषु लुग्वचनम् । १ तत्रप्रकरणे तत्रेति पुनर्वचन कालनि- ६ कल्पे च व्याख्याने । वृत्त्यर्थम् ।
| ७ न वा नादातव्यम् । दिगादिभ्यो यत् ॥ ५४॥ बह्वचो ऽन्तोदात्ताटठञ् ॥ ६७ ॥ शरीरावयवाच ॥ ५५॥
क्रतुयज्ञेभ्यश्च ॥ ६८॥ १ प. पुस्तके इतः परमधिकम् । बर्हिदेवपञ्चजनेभ्यश्चेति वक्तव्यमिति काशिका । समानस्य तदादेश्च अध्यात्मादिषु चेभ्यते । ऊर्ध दमाच्च देहाच्च। लोकोत्तरपदस्य च । मुखपार्श्वतसोरीयः । कुग्जनस्य परस्य च । ईय. कार्योऽथ मध्यस्य । मण्मीयो चापि प्रत्ययौ । मध्य मध्य दिनण्चास्मात् । स्थानो लुगजिनातथा ।
र्थम् ।