SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ४. ३ १४ ( अष्टाध्यायीसूत्रपाठ: सार्तिक : ) ५५४ निशाप्रदोषाभ्यां च ॥ १४ ॥ श्वसस्तुट् च ॥ १५ ॥ १ वस्तुयादेशानुपपत्तिरनादित्वात् । २ पूर्वान्ते प्रतिषेध' । ३ सिद्धं त्वादिष्टस्य तुवचनात् । ४ संनियोगाद्वा । संधिवेला नक्षत्रेभ्यो ऽण् ॥ १६ ॥ प्रावृष एण्यः ॥ १७ ॥ वर्षाभ्यष्ठक् ॥ १८ ॥ छन्दसि ठञ् ॥ १९॥ वसन्ताच्च ॥ २० ॥ हेमन्ताच्च ॥ २१ ॥ सर्वत्राण् च तलोपश्च ।। २२ ॥ १ हेमन्तस्याणि तलोपवचनानर्थक्य हेम्न प्रकृत्यन्तरत्वात् । २ अलोपदर्शनाच्च । सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्टट्युट्युलौ तुट् च॑ ॥ २३ ॥ १ सायचिरयोर्मकारान्तत्वं प्रत्ययसंनियुक्तम्' । २ प्रागयोरेकारान्तत्वम् । ३ तुटयुक्तम् । ४ पूर्वान्ते विसर्जनीयः । ५ सिद्धं त्वादिष्टस्य तुड्डुचनात् । &4-07 1 विभाषा पूर्वाह्नापराह्नाभ्याम् ॥ २४ ॥ 1 ४ ३. ३७ १ पूर्वापराह्नाभ्यां सुवन्तवचनं सप्तमी - श्रवणार्थम् । २ अलुग्वचन - कति प्रसङ्गः । तत्र जातः ॥ २५ ॥ १ तत्र जातादिषु वचन नियमार्थम् । 1 ! प्रावृषष्ठप् ॥ २६ ॥ . संज्ञायां शरदो वुञ् ॥। २७ ॥ पूर्वाह्नापराह्नार्द्रा मूलप्रदोषावस्कराहुन् ॥ २८ ॥ पथः पन्थ च ॥ २९ ॥ अमावास्याया वा ॥ ३० ॥ | अ च ॥ ३१ ॥ सिन्ध्वपकराभ्यां कन् ॥ ३२ ॥ अणञौ च ॥ ३३ ॥ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढावहुलाल्लुक् ||३४|| १ लुक्प्रकरणेयः स्त्रियामुपसंख्यानम् । २ फल्गुन्यषाढाभ्यां टानौ । ३ श्रविष्ठाषादाभ्यां छण् । ४ न वा नक्षत्रेभ्यो बहुलं लुग्वचनात् । स्थानान्तगोशालखरशालाच्च ।। ३५ ।। वत्सशालाभिजिदश्वयुक्छताभिषजो वा ॥ ३६ ॥ नक्षत्रेभ्यो बहुलम् || ३७ ॥ १५ पुस्तके इत परमविकम् । चिरनरु परारिभ्यस्त्न । प्रगस्य छन्दसि गलोपश्च । अग्रादिपश्वामिच् । अन्ताच्च । २ प. पुस्तके इत परमधिकम् । सायमोद्रे मलोपः । तरे च । वा पुस्तके नास्ति । सप्तम्याम् ! ३ इदं प.
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy