________________
४२१२७
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५५३
धूमादिभ्यश्च ॥ १२७॥ कन्थापलदनगरग्रामहृदोत्तरपदात् १४२ नगरात्कुत्सनप्रावीण्ययोः ॥ १२८ ॥ पर्वताच ॥ १४३॥ अरण्यान्मनुष्ये ॥ १२९॥ विभाषामनुष्ये ॥ १४४॥ विभाषा कुरुयुगंधराभ्याम् ॥ १३०॥ कृषनपर्णहारद्वाजे ॥ १४५ ॥ १ कुरुयुगंधरेभ्यो बान्न न्नु वयो। इति चतुर्धाध्यायस्य द्वितीयः पादः । विधानम् ।
युष्मदस्मदोरन्यतरस्यां खञ् च ॥१॥ मद्रवृज्योः कन् ॥ १३१ ॥
१ युष्मदस्मद्भ्यां प्रत्ययविधाने योगविकोपधादण् ॥ १३२ ॥
भाग.। कच्छादिभ्यश्च ॥ १३३ ॥
२ ममन्य प्रतिपेधार्थः । १ साल्वानां कच्छादिषु पाठोऽविधानार्थ । तस्मिन्नणि च युष्माकास्माकौ ॥२॥ २ न वापदानिगोव्य गणन्वधरणा- १ आदेशवचने च ।
। २ तत्र पुनः खञ्ग्रहणम् । मनुष्यतत्स्थयोर्तुत्र ।। १३४ ॥ तवकममकावेकवचने ॥३॥ अपदातौ साल्वात् ।। १३५ ॥
। १ एकार्थग्रहणं च। गोयवाग्वाश्च ॥ १३६ ॥
अर्धाद्यत् ॥ ४॥ गर्वोत्तरपदाच्छः ॥ १३७ ॥ । १ अर्थाद्यद्विधाने सपूर्वान् । १ गत्तपदाच्छविध-नपदापुर्व- २ दिक्पूर्वपदाद्यच्च । विप्रतिषिद्धम् ।
परावराधमोत्तमपूर्वाञ्च ॥ ५ ॥ गहादिभ्यश्च ॥ १३८॥
दिक्पूर्वपदाट्ठञ् च ॥६॥ १ गहादिषु पृथिवीमध्यस्य मध्यमभाव. । ग्रामजनपदैकदेशादौ ॥७॥ २ चरणसबधेन निवासलक्षणोऽण् । मध्यान्मः ॥८॥ प्राचां कटादेः ॥ १३९ ॥ अ सांप्रतिके ॥ ९॥ राज्ञः क च ॥ १४०॥
द्वीपादनुसमुद्रं यञ् ॥ १०॥ वृद्धादकेकान्तखोपधात् ॥ १४१॥ कालाट्ठञ् ॥ ११॥ १ अकेकान्तग्रहणे कोपधग्रहणं सौसुका- श्राद्धे शरदः ॥ १२ ॥ द्यर्थम् ।
विभाषा रोगातपयोः ॥ १३ ॥ १ प. पुस्तके इत परमधिकम् ।
दीनी- वक्तव्यम् । वा गोमयेष्विति वक्तव्यम् । २ प. पुस्तके इतः परमधिकम् । ईकान्तादपीति वक्तव्यम् । ३ बो. प्र. क. पुस्तकेषु 'भरद्वाजे' इति पाठः।