________________
(अष्टाण्यायोसूत्रपाठः । सवार्तिकः) ५५८
१ कौपिञ्जलहास्तिपदादण् ।
३ न वा --य नुट न.नित्वात् । २ अथर्वणिरम्येकलोगध।
४ पदग्रहणं परिमाणार्थम् । तस्य विकारः॥१३२॥ मयद्वैतयोर्भापागामभक्षाच्छादनयोः १ तस्यप्रकरणे तस्यपुनर्वचनं शैषिक
॥१४१॥ निवृत्त्यर्थम् ।
१ मयड्रेतयोर्व ननवादविषयेऽनिवृत्त्य२ तस्येदंवचनात्प्रसङ्गः ।
र्थम् । ३ न वा संप्रत्ययः ।
२ एतयोरित्यर्थनिर्देश। ४ अवयवे च प्राग्योपधिवृक्षेभ्योऽनिवृत्तिः। नित्य वृद्धशरादिभ्यः ॥ १४२॥ ५ अण्मयटोश्च निम पेय ज..: गोश्च पुरीषे ॥ १४३ ॥ त्सर्गात् ।
पिष्टाच्च ॥ १४४ ॥ ६ अनुवृत्तौ हि .. - संज्ञायां कन् ॥ १४५॥ धान्मयट् ।
बीहेः पुरोडाशे ॥ १४६ ॥ अवयवे च प्राण्योषधिवृक्षेभ्यः ॥१३३॥ असंज्ञायां तिलयवाभ्याम् ॥ १४७ ॥ १ "विकारावयवयोमक्तम् ।
यचश्छन्दसि ॥१४८॥ बिल्वादिभ्यो ऽण् ॥ १३४ ॥ नोत्वद्वर्धबिल्वात् ॥ १४९॥ १ बिल्वादिषु च णं मयट्प्रतिषे- तालादिभ्यो ऽण् ॥ १५० ॥ धार्थम् ।
जातरूपेभ्यः परिमाणे ।। १५१॥ कोपधाच ॥ १३५॥
प्राणिरजतादिभ्यो ऽञ् ॥ १५२ ॥ त्रपुजतुनोः षुक् ॥ १३६ ॥ जितश्च तत्प्रत्ययात् ॥ १५३ ॥ ओरञ् ॥ १३७ ॥
१ विकारावयवयोर्विकारावयवयुक्तत्वान्मअनुदात्तादेश्च ॥ १३८॥
यत्प्रतिषेधार्थ जितश्च तत्प्रत्ययादो पलाशादिभ्यो वा ॥ १३९ ॥
विधानम् । शम्याः प्लब् ॥ १४० ॥
२ न वा दृष्टो ह्यवयवे समुदायशब्दो १ अनुदात्तादेरञो विधान आधुदा तान्टीप विकारे च प्रकृतिशब्दस्तस्मान्मयडभावः। उपसंख्यानम् ।
४ विकारावयवशब्दात्प्रसङ्ग इति चेन्न २ पदस्य ह्यनुदात्तादित्वम् ।
ननानभिजनात् ।
१५ पुस्तके प्रकरणे इत्यस्य स्थाने ग्रहणे इति । २ प. पुस्तके इत. परमधिकम् । बाधनार्थ कृत भवत् । उत्सर्ग शेष एवासी। प. पुस्तके छस्यो' इति पाठः । ४ प. पुस्तके नास्ति । ५ प. पुस्तके गवेधुका' इति पाठः।