SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ (अष्टाण्यायोसूत्रपाठः । सवार्तिकः) ५५८ १ कौपिञ्जलहास्तिपदादण् । ३ न वा --य नुट न.नित्वात् । २ अथर्वणिरम्येकलोगध। ४ पदग्रहणं परिमाणार्थम् । तस्य विकारः॥१३२॥ मयद्वैतयोर्भापागामभक्षाच्छादनयोः १ तस्यप्रकरणे तस्यपुनर्वचनं शैषिक ॥१४१॥ निवृत्त्यर्थम् । १ मयड्रेतयोर्व ननवादविषयेऽनिवृत्त्य२ तस्येदंवचनात्प्रसङ्गः । र्थम् । ३ न वा संप्रत्ययः । २ एतयोरित्यर्थनिर्देश। ४ अवयवे च प्राग्योपधिवृक्षेभ्योऽनिवृत्तिः। नित्य वृद्धशरादिभ्यः ॥ १४२॥ ५ अण्मयटोश्च निम पेय ज..: गोश्च पुरीषे ॥ १४३ ॥ त्सर्गात् । पिष्टाच्च ॥ १४४ ॥ ६ अनुवृत्तौ हि .. - संज्ञायां कन् ॥ १४५॥ धान्मयट् । बीहेः पुरोडाशे ॥ १४६ ॥ अवयवे च प्राण्योषधिवृक्षेभ्यः ॥१३३॥ असंज्ञायां तिलयवाभ्याम् ॥ १४७ ॥ १ "विकारावयवयोमक्तम् । यचश्छन्दसि ॥१४८॥ बिल्वादिभ्यो ऽण् ॥ १३४ ॥ नोत्वद्वर्धबिल्वात् ॥ १४९॥ १ बिल्वादिषु च णं मयट्प्रतिषे- तालादिभ्यो ऽण् ॥ १५० ॥ धार्थम् । जातरूपेभ्यः परिमाणे ।। १५१॥ कोपधाच ॥ १३५॥ प्राणिरजतादिभ्यो ऽञ् ॥ १५२ ॥ त्रपुजतुनोः षुक् ॥ १३६ ॥ जितश्च तत्प्रत्ययात् ॥ १५३ ॥ ओरञ् ॥ १३७ ॥ १ विकारावयवयोर्विकारावयवयुक्तत्वान्मअनुदात्तादेश्च ॥ १३८॥ यत्प्रतिषेधार्थ जितश्च तत्प्रत्ययादो पलाशादिभ्यो वा ॥ १३९ ॥ विधानम् । शम्याः प्लब् ॥ १४० ॥ २ न वा दृष्टो ह्यवयवे समुदायशब्दो १ अनुदात्तादेरञो विधान आधुदा तान्टीप विकारे च प्रकृतिशब्दस्तस्मान्मयडभावः। उपसंख्यानम् । ४ विकारावयवशब्दात्प्रसङ्ग इति चेन्न २ पदस्य ह्यनुदात्तादित्वम् । ननानभिजनात् । १५ पुस्तके प्रकरणे इत्यस्य स्थाने ग्रहणे इति । २ प. पुस्तके इत. परमधिकम् । बाधनार्थ कृत भवत् । उत्सर्ग शेष एवासी। प. पुस्तके छस्यो' इति पाठः । ४ प. पुस्तके नास्ति । ५ प. पुस्तके गवेधुका' इति पाठः।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy