________________
४. ३.१५३
( अष्टाध्यायीसत्रपाठः । सवार्तिक. ) ५५९
४.४ १७
५ अभिधाने ह्यन्यतोऽपि मयप्रसङ्गः। कंसीयपरशव्ययोर्यजत्रो लुक् च ६ नम्नातल्ययान्तावचनम् । क्रीतवत्परिमाणात् ॥ १५४॥ इति चतुर्थाध्य यस्य तृतीयः पादः ॥ १ क्रीतवत्परिमाणादङ्गं च । २ अणो वृद्धान्मयट् । ३ ओरञोऽनुदात्तादेरजश्च । प्राग्वहतेष्ठक् ॥१॥ ४ मयटः प्राण्यञ्चिनिषेत्रेन ।
१ ठक्प्रकरणे तदाहेति माशब्दादिभ्य ५ न . :-:-: मयः ।। उपसख्यानम् । ६ प्राण्यञश्च ।
२ आहौ प्रभूतादिभ्यः ७ नम्माननवनि ने प्राणिप्रतिषेध । ३ पृच्छतौ सुस्नातादिभ्यः । ८ अनुदात्तादेरञः प्राण्यञ्चिप्रतिषेधेन । ४ गच्छतौ परदारादिभ्यः । उष्ट्रादुञ् ॥ १५५॥
तेन दीव्यति खनति जयति जितम् ॥२॥ उमोर्णयोवा ॥ १५६ ॥
संस्कृतम् ॥३॥ एण्या ढञ् ॥ १५७ ॥
कुलत्थकोपधादण् ॥४॥ गोपयसोर्यत् ॥ १५८॥
तरति ॥ ५॥ द्रोश्च ॥ १५९ ॥
गोपुच्छाट्ठञ् ॥६॥ माने वयः ॥ १६० ।।
नौद्यचष्ठन् ॥७॥ फले लुक् ॥ १६१॥
चरति ॥ ८॥ १ फले लुग्वचनानर्थक्यं प्रकृत्यन्तरत्वात् । आकर्षात् ष्ठले ॥९॥ २ एकान्तदर्शनात्प्रसङ्ग इति चेद्वक्षे लुग्व- पर्यादिभ्यः ष्ठन् ॥ १० ॥ चनम् ।
श्वगणाञ् च ॥११॥ प्लक्षादिभ्यो ऽण् ॥ १६२ ॥ वेतनादिभ्यो जीवति ॥ १२ ॥ जम्ब्चा वा ॥ १६३ ॥
वनक्रयविक्रयाट्ठन् ॥ १३॥ लुप् च ॥ १६४ ॥
आयुधाच्छ च ॥ १४॥ १ लुत्प्रकरणे फलपाकशुपानुपनंन्यानम् । हरत्युत्सङ्गादिभ्यः॥ १५ ॥ २ पुष्पमूलेषु च बहुलम् ।
भस्त्रादिभ्यः ष्ठन् ॥ १६॥ हरीतक्यादिभ्यश्च ॥ १६५॥ विभाषा विवधात् ।। १७ ।।
१५ पुस्तके इत परमधिकम् । आकर्षात् पादेर्भस्त्रादिभ्यः कुसीदसूत्राच । आवसथाकिमरादेः षितः षडेते ठगधिकारे । २ प. पुस्तके अत्र वीवधाओत्यधिकम् ।