________________
( अष्टाध्यायी सूत्रपाठ । सवातिकः)५६०
अण् कुटिलिकायाः ॥ १८ ॥ आक्रन्दाट्ठञ् च ।। ३८॥ निर्वृत्तेऽक्षयूतादिभ्यः॥ १९ ॥ पदोत्तरपदं गृह्णाति ॥ ३५ ॥ मन्नित्यम् ॥ २०॥
प्रतिकन्थार्थललामं च ॥ ४०॥ १ त्रेमन्नित्यवचन विपयार्थम् । धर्म चरति ॥ ४१ ॥ २ तत्र यथाधिकार तद्विषयप्रसङ्ग ।। १ अधर्माच्च । अपमित्ययाचिताभ्यां कक्कनौ ॥ २१॥ प्रतिपथमेति ठंश्च ॥ ४२ ॥ संसृष्टे ॥ २२ ॥
| समवायान् समवैति ॥ ४३ ॥ चूर्णादिनिः ॥ २३ ॥
परिषदो ण्यः ॥ ४४ ॥ लवणाल्लुक् ।। २४ ॥
सेनाया वा ॥४२॥ १ लवणाल्लुग्वचनानर्थक्य रसवाचित्वात् । 'संज्ञायां ललाटकुक्कुट्यौ पश्यति ॥४६॥ २ अससृष्टे च दर्शनात् ।
तस्य धयम् ॥ ४७॥ ३ समृष्टे चादर्शनात् ।
अण् महिष्यादिभ्यः ॥४८॥ मुगादण् ॥ २५॥
ऋतोऽञ् ।। ४९॥ व्यञ्जनैरुपसिक्ते ॥ २६ ॥
१ नृनराभ्यामवचनम् । ओजःसहोऽम्भसा वर्तते ।। २७॥ २ विशसितुरिडोपश्च । तत्प्रत्यनुपू.--.-: ।' २८॥ ३ विभाजयितुर्णिलोपश्च । परिमुख च । २९ ॥
अवक्रमः ।।५०॥ प्रयच्छति गर्यम् ॥ ३०॥
तदस्य पण्यम् ॥ ५१।। १ प्रयच्छति गाय।
लवणाट्ठञ् ॥ ५२ ॥ २ मेस्याल्लोपो वा।
किसरादिभ्यः छन् ॥ ५३॥ ३ वृद्धव॒धुषिभाव. ।
शलालुनोऽन्यतरस्याम् ॥ ५४॥ कुसीददशैकादशात् ठनष्ठचौ ॥ ३१॥ शिल्पम् ॥ ५५ ॥ उञ्छति ॥ ३२ ॥
मड्डुकझर्झरादणन्यतरस्याम् ॥५६॥ रक्षति ॥ ३३ ॥
ग्रहरणम् ॥ ५७॥ शब्दद१रं करोति ॥ ३४॥
परश्वधाट ठञ् च ॥ ५८॥ पक्षिमत्स्यमृगान् हन्ति ॥ ३५ ॥ शक्तियष्टयोरीकक् ॥ ५९॥ परिपन्थं च तिष्ठति ॥ ३६॥ अस्ति नास्ति दिष्टं मतिः ॥ ६॥ माथोत्तरपदपदव्यनुपदं धावति ॥३७॥ शीलम् ॥ ६१॥
१ प. पुस्तके इतः परमधिकम् । भावप्रत्ययान्तादिमबक्तयः ।