________________
( अष्टाध्यायीसूत्रपाठ । सवातिकः)५६१
४.४.१०४
छत्रादिभ्यो णः॥ ६२॥
१ जन्या इति निपातनानर्थक्य पञ्चमीकर्माध्ययने वृत्तम् ॥ ६३॥
निर्देशात् । बह्वपूर्वपदा ठञ् ॥ ६४ ॥ विध्यत्यधनुषा ॥ ८३॥ हितं भक्षाः ॥६५॥
१ विध्यत्यकरणेन । १ हित भक्षा इति चतुर्थीनिर्देश । २ इतरथा पतिप्रसङ्ग । २ इतरथा ह्यनिर्देश ।
धनगणं लब्धा ।। ८४ ॥ तदस्मै दीयते नियुक्तम् ॥ ६६ ॥ अन्नाण्णः ॥ ८५ ॥ श्राणामांसौदनाट् टिठन् ॥ ६७॥ • वशं गतः ॥ ८६ ॥ भक्तादणन्यतरस्याम् ॥ ६८॥
पदमस्मिन् दृश्यम् ॥ ८७॥ तत्र नियुक्तः॥ ६९ ॥
मूलमस्यावहि ॥ ८८ ॥ अगारान्ता ठन् ॥ ७० ॥ संज्ञायां धेनुष्या ॥ ८९ ॥ अध्यायिन्यदेशकालात ॥ ७१ ॥ गृहपतिना संयुक्त व्यः ॥ ९० ॥ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति नौवयोधर्मविपमूलमूलसीतातुलाभ्यस्ता
॥७२॥ यतुल्यप्राप्यवध्यानाम्यनमसमिन्मंनिनिकटे वसति ॥ ७३ ॥
तेषु ॥ ९१॥ आवसथान् ठल् ॥ ७४ ॥ धर्मपथ्यर्थन्यायादनपेते ॥ ९२ ॥ प्राग्घिनाद्यन् ॥ ७५ ॥
छन्दसो निर्मिते ॥ ९३ ॥ तद्वहति रथयुगप्रासङ्गम् ॥ ७६ ॥ उरसोऽण् च ॥ ९४ ॥ १ वहत्यभिधाने रथशकटहलसीरेभ्यः हृदयस्य प्रियः ॥ ९५॥
प्रत्ययविधानानर्थक्यं विहितत्वात् । बन्धने चर्षों ॥ ९६ ॥ २ शब्दभेदाढविधाननिति चेतत्रियत्वा- मतजनहलात् करणजल्पकर्षेषु ॥ ९७ ॥
अन्यत्रविधानम्या खिम् । तत्र साधुः॥ ९८॥ धुरो यड्ढकौ ॥ ७७॥
प्रतिजनादिभ्यः खञ् ॥ ९९ ॥ खः सर्वधुरात् ॥ ७८॥
भक्ताण्णः ॥ १०॥ एकधुराल्लुक् च ॥७९॥
परिषदो ण्यः ॥ १०१॥ शकटादण् ॥ ८०॥
कथादिभ्यष्ठक् ॥ १०२॥ हलसीराट् ठक् ॥ ८१॥
गुडादिभ्यष्ठञ् ॥ १०३ ॥ संज्ञयां जन्याः ॥ ८२॥
पथ्यतिथिवसतिस्खपतेढञ् ।। १०४ ॥ १ प. पुस्तके इतः परमधिकम् । शब्दभेदादविधानम् ।