________________
३१.६७
(अष्टाध्यायासुत्रपाठः । सवार्तिकः) ५१६
३. १. ८७
३ भावतर्मणोर्यग्विधाने कर्मकर्तर्युपसं- २ अर्थवत्तु ज्ञापकं सार्वधातुकादेशेऽनुबख्यानम् ।
न्धास्थानिवत्वस्य । ४ादि शपो बलीयस्त्वम् । ३ प्रयोजनं हितातडोरपित्त्वम् ।
४ तबादिषु चाङित्त्वम् । कर्तरि शप् ॥ ६८॥
५ तस्य दोषो मिप आदेशे पिदभाव । दिवादिभ्यः श्यन् ॥६९॥
६ विदेवसोः शित्त्वम् । वा भ्राशस्लामभ्रमुक्रमुक्लमुत्रसित्रुटिलषः
७ जिमगाबा सिद्धम् । ॥ ७० ॥
छन्दसि शायजपि ॥ ८४ ॥ यसो ऽनुपसर्गात् ॥ ७१ ॥
१ शायच्छन्दसि सर्वत्र । संयसश्च ।। ७२॥
व्यत्ययो बहुलम् ॥ ८५॥ स्वादिभ्यः श्नुः॥ ७३ ॥
लिङ्याशिष्यङ् ॥ ८६ ॥
१ आशिष्यः प्रयोजनं स्थागागमिवचिश्रुवः भृ च ॥ ७४॥
विदयः। अक्षो ऽन्यतरस्याम् ॥ ७५ ॥
२ दृशेरक् पितरं च दृशेयं मातरं च । तनूकरणे तक्षः ॥७६॥
कर्मवत्कर्मणा तुल्यक्रियः ॥ ८७॥ तुदादिभ्यः शः॥ ७७॥
१ कर्मवदकर्मकस्य कर्ता। रुधादिभ्यः श्नम् ॥ ७८॥
२ कर्म हनश्चेतमानधातौ। १ श्नमि शित्करण प्वादिहस्वार्थम् ।
३ कर्मस्थभावकानां कथक्रियाणां च । २ न वा धात्वन्यत्वात् ।
४ : --00ोध । ३ बहुलं पित्लार्वकाल छन्दसि ।
५ कर्मकर्तरि कर्तृत्वं स्वातन्त्र्यस्य विवक्षितनादिकृस्य उः॥ ७९ ॥
तत्वात् । धिन्विकृण्णव्योर च ॥ ८० ॥
६ तत्र लान्तस्य कर्मवदनुदेशः । क्रयादिभ्यः श्ना ।। ८१ ॥
७ इतरथा हि कृत्यक्तखलर्थेषु प्रतिषेध । स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः नुश्च ८ सिद्धं तु प्राकृतर्गत्वात् । ॥८२॥
९ आत्मसंयोगे कर्मकर्तुः कर्मदर्शनात् । हल: श्नः शानज्झौ ॥ ८३॥ १० पदलोपश्च । १ नाविकारस्य या स्थानि ११ सकर्मकाणां प्रतिषेधोऽन्योऽन्यमामिप्यत वत्त्वात् ।
इति ।
१५ पुस्तके इतः परमधिकम् । अकिरहोश्येति वक्तव्यम् ।