SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५१७ १२ तपेर्वा सकर्मकस्य वचनं नियमार्थम् । ९ अनधिकारे ह्यङ्गसज्ञाभावः । १३ तस्य च तपःकर्मकस्यैव । १० हेतुमद्वचन तु ज्ञापकमन्यत्राभावस्य । १४ दुहिपच्योर्वहुलं सकर्मकयोः । ११ कण्डादिषु च व्यपदेशिवद्वचनात् । १५ सृजियुज्यो श्यंस्तु । तत्रोपपदं सप्तमीस्थम् ॥ ९२॥ १६ करणेन तुल्यक्रियः कर्ता बहुलम् । । १ तत्रग्रहणं विषयार्थम् । १७ स्रवत्यादीनां प्रतिषेधः । २ उपपदसंज्ञायां सनर्थवचनम् । १८ भूपाकर्मकिरतिसनां चान्यत्रामनेपदात्। ३ निनित्ते नादानं च तपः तप कर्मकम्यैव ॥ ८८॥ ४ अनुपाद ने ह्यनुपपदे प्रत्ययप्रसङ्गः । न दुहस्नुनमा यचिणौ ॥ ८९॥ ५ निर्देश मारणार्थ । १ याक्चणोः प्रतिषेधे हेतुनगिनिवजा- ६ वचनमुपपदमनियोगार्थन् । मुपसंख्यानम् । कृदतिङ् ॥ ९३ ॥ कुषिरजोः प्राचां श्यन् परस्मैपदं च ।९०। वासरूपोऽस्त्रियाम् ॥ ९४ ॥ १ कुषिरजो. श्यन्विधाने सावधानुवचनम् १ असरूपस्य वावचनमुत्सर्गम्य बाधक विषयेऽनिवृत्त्यर्थम् । २ अवचने हि लिडिटोः प्रतिषेधः ।। २ तत्रोप्तत्तिवाप्रसङ्गो यथा तद्धिते । धातोः ॥९१॥ ३ सिद्धं त्वसरूपस्य बाधकस्य वावचनात् । १ धात्वधिकारः प्राग्लादेशात् । ४ अनुवन्धनिन्नेषु विभाषाप्रसङ्ग । २ लादेशे हि व्यवहितत्वादप्रसिद्ध । ५ सिद्धमनुबन्धस्यानेकान्तत्वात् । ३ प्रयोजनं प्रातिपदिकप्रतिषेधः । ६ प्रयोगे चेल्लादेशेषु प्रतिषेधः । ४ स्वपादिषु । ७ स्त्रियां प्रतिषेधे क्तत्युट्तुमुन्खलर्थेषु ५ अङ्गसंज्ञा च । विभापाननङ्ग । ६ कृत्सज्ञा च । ८ स्त्रियाः प्रागिति चेत्क्त्वायां वावच७ उपपदसंज्ञा च । नम्। ८ धातुग्रहणमनर्थक यङिधौ धात्वधि- ९ कालादिषु तुमुनि । कारात् । १० अर्हे तृविधानम् । १प पुस्तके इतः परमविकम् । यक्चिणाः प्रतिषेधे मिश्रधि.. . सख्यानमिति भारद्वाजपाठ । २ प. पुस्तके इतः परमधिकम् । आये योगे न व्यवाये तिड: स्यु । न स्यादत्वं टेष्टिता यद्भिधत्ते । एश. शित्त्वम् । यच्च लोटो विधत्ते। यच्चाप्युक्तं लिब्लिटोस्तच्च न स्यात् ॥ ३५ पुस्तके सिद्धमधिकम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy