________________
(अष्टाध्यायास्त्रपाठः । सवार्तिकः) ५१६
३. १. ८७
३ वाले कर्मकर्तर्युपसं- २ अर्थवत्तु ज्ञापकं सार्वधातुकादेशेऽनुबख्यानम् ।
न्धास्थानिवत्त्वस्य । ४ विप्रतिषेधाद्धि शपो बलीयस्त्वम् । ३ प्रयोजनं हितातडोरपित्त्वम् । ५ योगविभागालिद्धम् ।
४ तबादिषु चाङित्त्वम् । कर्तरि शप् ॥ ६८ ॥
५ तस्य दोषो मिप आदेशे पिदभावः । दिवादिभ्यः श्यन् ॥ ६९॥
६ विदेर्वसो शित्त्वम् । वा भ्राशम्लाशभ्रमुक्रमुक्तमुत्रसित्रुटिलषः
७ कित्करणाद्वा सिद्धम् । ॥ ७० ॥
छन्दसि शायजपि ॥ ८४ ॥ यसो ऽनुपसर्गात् ॥ ७१ ॥
१ शायच्छन्दसि सर्वत्र ।
व्यत्ययो बहुलम् ॥ ८५ ॥ संयसश्च ।। ७२॥
लिड गपि ॥ ८६ ॥ स्वादिभ्यः नुः ॥ ७३ ।।
१ आशिष्यङ प्रयोजनं स्थागागमिवचिश्रुवः शृ च ॥ ७४ ॥
विदयः'। अक्षो ऽन्यतरस्याम् ॥ ७५ ॥
। २ दृशेरक् पितरं च दृशेय मातर च । सः॥ ७६॥
कर्मवत्कर्मणा तुल्यक्रियः ॥ ८७॥ तुदादिभ्यः शः ॥ ७७॥ रुधादिभ्यः श्नम् ॥ ७८॥
१ कर्मवदकर्मकस्य कर्ता ।
२ कर्म दृष्टश्चेत्समानधातौ । १ नमि शित्करण ----- ।
३ कर्मस्थभावकानां कर्मस्थक्रियाणां च । २ न वा धात्वन्यत्वात् । ३ बहुलं पित्सार्वधातुक छन्दसि !
५ कर्मकर्तरि कर्तृत्व स्वातन्त्र्यस्य विवक्षितनादिकृञ्भ्य उः॥ ७९ ॥
__तत्वात् । धिन्विकृण्णव्योर च ॥ ८ ॥
६ तत्र लान्तस्य कर्मवदनुदेशः । क्रयादिभ्यः श्ना ॥ ८१ ॥
७ इतरथा हि कृत्यक्तखलर्थेषु प्रतिषेध । स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च ८ सिद्धं तु प्राकृतकर्मत्वात् । ॥८२ ॥
| ९ आत्मसंयोगे कर्मकर्तुः कर्मदर्शनात् । हल: श्नः शानज्झौ ॥ ८३॥ १० पदलोपश्च । १ नाविकारस्य शित्करणानर्थक्यं स्थानि ११ सकर्मकाणां प्रतिषेधोऽन्योऽन्यमाश्लिप्यत वत्त्वात् ।
इति।
११ पुस्तके इतः परमधिकम् । अकिरहोश्येति वक्तव्यम् ।