________________
( अष्टाव्याचीसूत्रपाठः । स्वार्तिकः ) ५१५
५ न वा हन्तेः सिचः कित्करण ज्ञापकं विभाषा धेयोः ॥ ४९ ॥
नकारलोपाभावस्य ।
६ इदित्त्वा वा स्थानिवत्त्वत् ।
७ स्पृशमृशकृषतृपदृपः सिज्वा' ।
शल इगुपधादनिटः क्सः ॥ ४५ ॥
१ क्सविधान इगुपधा नाव लेर्गुणनिमित्तत्वात् ।
२ न वा क्सस्यानवकाशत्वादपवादो आत्मनेपदेष्वन्यतरस्याम् ॥ ५४ ॥ पुषादिद्युतालुदितः परस्मैपदेषु ।। ५५ ।।
चलेर्नित्यादिष्ट - | सर्तिशास्त्यर्तिभ्यश्च ।। ५६ ।। इरितो वा ॥ ५७ ॥
३. १.४४
गुणस्य ।
३ अनिडुचनमविशेषण
त्वात् । ४ न वा क्सस्य सिजपनादत्वात्तम्य चानिाश्रयत्वादनिदि प्रसिद्धे क्स
विधिः । ५ शेषे सिज्विधानम् । श्लिष आलिङ्गने || ४६ ॥
१षि आलिङ्गने नियमानुपपत्तिविधेय
भावात् । २ सिद्ध तु श्लिष आलिङ्गनेऽचिण्विषये । ३ अधाने च 7.2.7 1 ४ योगविभागात्राद्धम् ।
^
न दृशः ॥ ४७ ॥
णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ॥ ४८ ॥
१ णिश्रखुपु कमेरुपसंख्यानम् । २ कर्मकर्तरि च ।
३ न वा कान कर्मकर्तुः सिद्धम् ।
३ १.६७
गुपेभ्छन्दसि ॥ ५० ॥ नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः ५१ अस्यतिवक्तिख्यातिभ्योऽङ् ।। ५२ ।। १ अम्यतिग्रहणमात्मनेपदार्थम् । २ कर्मकर्तरि च ।
लिपिसिचिह्नश्च ॥ ५३ ॥
जृस्तम्भुम्म्रुचुम्लुचुग्रचुग्लुघुग्लुश्चुश्विभ्यश्व
॥ ५८ ॥
कृमृदृरुहिभ्यश्छन्दसि ।। ५९ ।। चिण् ते पदः ॥ ६० ॥ दीपजनबुधपूरितायिप्यायिभ्यो ऽन्यतरस्याम् || ६१ ।। अचः कर्मकर्तरि ॥ ६२ ॥
दुहश्च ।। ६३ ।।
न रुधः ॥ ६४ ॥
तपो ऽनुतापे च ॥ ६५ ॥ चिण भावकर्मणोः ॥ ६६ ॥ सार्वधातुके यक् ॥ ६७ ॥
१ भावकर्मकर्तारः सार्वधातुकार्थादकद्विबहुषु
२ विकरण इति चेन्कुटाभिविक
रणाभाव. ।
܀
१ प पुस्तके इतः परमधिकम् । सिद्ध तु सिचो यादित्वात् । चङोः प्रविष्टनिदेशात्सिद्धम् । चिणोऽ स्वात् ॥ २ प. पुस्तके इतः परमार्थिकम् । पुषादित्वात् ।