SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायीसूत्रपाठः । सवतिकः) ५१४ सिब्बहुलं लेटि ॥३४॥ १ कृञोऽनुप्रयोगवचनमस्तिभूप्रतिषेधार्थम् । १ सिबुत्सर्गश्छन्दसि । २ बर्ष च । २ सनाद्यन्ते नेषत्वाद्यर्थः । ३ इष्ट. नि: योग । ४ सर्वानुप्रयोग इति चेदशिष्यमर्था४ नेषतु नेष्टानिति दर्शनात् । ___ भावात् । ५ किला : चानच्कत्वात् । ५ . बन्यः । ६ इटोऽनुदात्तार्थमिति ने ६ लिट्परार्थ वा । स्वात्सिद्धम् । ७ ... न स्यात् । ७ सिब्बहुलं छन्दसि णित् । ८ विपर्यासनिवृत्त्यर्थ वा । कास्प्रत्ययादाममन्त्रे लिटि ॥ ३५ ॥ ९ व्यवहितनिवृत्त्यर्थ च । १ कास्ग्रहणे चकास उपसख्यानम् । विदांकुर्वन्त्वित्यन्यरस्याम् ॥ ४१ ॥ इजादेश्च गुरुमतोऽनृच्छः ॥ ३६॥ अभ्युत्सादयांप्रजनयांचिकयांरमयामक: १ गुरुमत आम्विधाने लिनिमित्तात्प्रतिषेधः पावयांक्रियाद्विदामक्रनिति च्छन्द२ गुरुमद्वचनं किमर्थनिति नेणल्युत्तमे सि ॥ ४२॥ राजनितिषेधार्थम् । च्लि लुङि ॥४३॥ ३ उपदेशवचनासिद्धम् । १ च्ल्युत्सर्ग. :- ..... ४ ऋच्छिप्रतिषेधो ज्ञापक उच्छेराम्भा- २ क्सविधाने चानिडुचने च्लिसंप्रत्ययार्थः। वस्य । ३ घस्लभावे च । ५ उक्तं वा । ४ श्लेश्चित्करणं ना थन् । ६ उर्मोने योपसंग्ख्यानम् । ५ इदित्करणं सामान्यग्रहणार्थम् । दयायासश्च ॥ ३७॥ च्ले सिच् ॥४४॥ उपविदजागृभ्योऽन्यतरस्याम् ॥ ३८॥ १ सिचश्चित्करणानर्थक्यं स्थानिवत्त्वात् । १ "विदेराम् कित् । । २ अर्थवत्तु चित्करणसामर्थ्याध्दीट उदाभीहीभृहुवां श्रुवच्च ॥ ३९॥ त्तत्वम् । १ लुवदतिदेशे प्रयोजनं द्वित्वेत्त्वे । ३ तनाच्चित्करणम् । कृञ् चानुप्रयुज्यते लिटि ॥ ४०॥ । ४ इदित्करण नकारलोपामागार्थम् । १ प. पुस्तके नास्ति। २५ पुस्तके इत परमधिकम् । कास्यनेक च इति वक्तव्यम् । प पुस्तके इत परमधिकम् । उच्छेराम्बक्तव्यः। प पुस्तके नास्ति । ५५ पुस्तके इतः परमधिकम् निपातनाद्वा गुणत्वमिति भारद्वाजीया. ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy