________________
( अष्टाध्यायीसूत्रपाठ: । सबार्तिकः) ५१३
त्वात्।
रूपवीणातूलश्लोकसेनालोम- १४ प्रवृत्ति भयत्रानपेक्ष्य । चूर्णचुरादिभ्यो णिच् ॥२५॥ १५ कुर्वतः प्रयोजक इति चेत्तुल्यम् । कृञ्यापुक्न ।
कण्डादिभ्यो यक् ॥ २७॥ वथर्ववेदसत्यानामापक्च। १ कण्डादिभ्यो वावचनम् ।
२ अवचने हि नित्यप्रत्ययत्वम् । ति कारकोपादान प्रत्ययार्थपरि- ३ तत्र धमिदिन यथा तनूकरणे तक्ष । ह्रस्वयलोपौ च । शश्च निमित्तमात्रं भिक्षादिषु गपूधपविच्छिपणिपनिभ्य आयः॥२८॥
ऋतेरीयङ् ॥ २२॥ घु वनक्रयाणा कमेणिङ् ॥ ३० ॥
१ णिडि पित्करणम्य सावकार षु चाविपर्यासा नानाक्रियाणां
प्रतिषेधप्रसङ्ग ! वात् ।
२ मित्प्रतिषेधस्य चार्थवत्त्वात् । त्युपसंख्यानं सूत्रयत्याद्यर्थम् ।
३ उक्तं वा। नात्कृतस्तदाचष्ट इति कृल्लुक् त्यापत्तिः प्रकृतिवच्च कारकम् ।
आयादय आर्धधातुके वा ॥ ३१ ॥ नाच प्रतिषेधः ।
१ आयादिभ्यो वाकनायादिप्रकृ
तेर्यदार्धधातुकमिति ने नया निष्टा सग. नां च प्रवृत्तौ। पश्च कालात्यन्तसयोगे मर्यादा- २ सिद्धं तु सार्वधातुके मानन
श्रित्य बाविधानम् । णे प्रापि।
। ३ स्यादिवालीयस्त्वं तु विधेन तुगे ज्ञि।
ल्यनिमित्तत्वात् । सामान्यकृतत्वाद्धेतुतो ह्यवि- ४ न वायादिविधानस्यानक्काशत्वात् ।
सनाद्यन्ता धातवः ॥ ३२॥ योजकत्वादप्रयोजक इति १ सनादिष्वन्तग्रहण उक्तम् । शियेन तुल्यम् । स्यतासी ललुटोः ॥ ३३ ॥
तक इतः परमधिकम् । ऋष्यादिषु चानुत्पत्तिः। २ प. पुस्तके इत परमधिकम् । यज्या
।३प. पुस्तके नास्ति । ४ प. पुस्तके नास्ति । ५ प. पुस्तके इतः परमाधिकम् । पाच्छबादिबाधनम् । अपवादो नाम नेकलक्षणप्रसनः। अपवादविप्रतिषेधाच्छयनादिबाधनम् ।