SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ( अष्टाध्यायीसूत्रपाठ: । सबार्तिकः) ५१३ त्वात्। रूपवीणातूलश्लोकसेनालोम- १४ प्रवृत्ति भयत्रानपेक्ष्य । चूर्णचुरादिभ्यो णिच् ॥२५॥ १५ कुर्वतः प्रयोजक इति चेत्तुल्यम् । कृञ्यापुक्न । कण्डादिभ्यो यक् ॥ २७॥ वथर्ववेदसत्यानामापक्च। १ कण्डादिभ्यो वावचनम् । २ अवचने हि नित्यप्रत्ययत्वम् । ति कारकोपादान प्रत्ययार्थपरि- ३ तत्र धमिदिन यथा तनूकरणे तक्ष । ह्रस्वयलोपौ च । शश्च निमित्तमात्रं भिक्षादिषु गपूधपविच्छिपणिपनिभ्य आयः॥२८॥ ऋतेरीयङ् ॥ २२॥ घु वनक्रयाणा कमेणिङ् ॥ ३० ॥ १ णिडि पित्करणम्य सावकार षु चाविपर्यासा नानाक्रियाणां प्रतिषेधप्रसङ्ग ! वात् । २ मित्प्रतिषेधस्य चार्थवत्त्वात् । त्युपसंख्यानं सूत्रयत्याद्यर्थम् । ३ उक्तं वा। नात्कृतस्तदाचष्ट इति कृल्लुक् त्यापत्तिः प्रकृतिवच्च कारकम् । आयादय आर्धधातुके वा ॥ ३१ ॥ नाच प्रतिषेधः । १ आयादिभ्यो वाकनायादिप्रकृ तेर्यदार्धधातुकमिति ने नया निष्टा सग. नां च प्रवृत्तौ। पश्च कालात्यन्तसयोगे मर्यादा- २ सिद्धं तु सार्वधातुके मानन श्रित्य बाविधानम् । णे प्रापि। । ३ स्यादिवालीयस्त्वं तु विधेन तुगे ज्ञि। ल्यनिमित्तत्वात् । सामान्यकृतत्वाद्धेतुतो ह्यवि- ४ न वायादिविधानस्यानक्काशत्वात् । सनाद्यन्ता धातवः ॥ ३२॥ योजकत्वादप्रयोजक इति १ सनादिष्वन्तग्रहण उक्तम् । शियेन तुल्यम् । स्यतासी ललुटोः ॥ ३३ ॥ तक इतः परमधिकम् । ऋष्यादिषु चानुत्पत्तिः। २ प. पुस्तके इत परमधिकम् । यज्या ।३प. पुस्तके नास्ति । ४ प. पुस्तके नास्ति । ५ प. पुस्तके इतः परमाधिकम् । पाच्छबादिबाधनम् । अपवादो नाम नेकलक्षणप्रसनः। अपवादविप्रतिषेधाच्छयनादिबाधनम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy