________________
६.२ ६७
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५९८
६२. ११४
विभाषाध्यक्षे॥६७॥
सर्व गुणकात्स्न्यें ॥९३ ॥ पापं च शिल्पिनि ॥ ६८॥ । १ गुणात्तरेण समासस्तरलोपश्च । गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे ।६९। संज्ञायां गिरिनिकाययोः ॥ ९४ ॥ अङ्गानि मैरेये ॥ ७० ॥
कुमार्या वयसि ॥ ९५॥ भक्ताख्यास्तदर्थेषु ॥ ७१॥ उदके ऽकेवले ॥९६ ॥ गोबिडालसिंहसैन्धवेषूपमाने ॥ ७२॥ द्विगौ तौ ॥ ९७॥ अके जीविकार्थे । ७३ ॥ सभायां नपुंसके ॥ ९८॥ प्राचां क्रीडायाम् ॥ ७४॥ पुरे प्राचाम् ॥ ९९ ॥ अणि नियुक्ते ॥ ७५ ॥ 'अरिष्टगौडपूर्वे च ।। १००॥ शिल्पिनि चानः॥७६ ॥ न हास्तिनफलकमायाः ॥ १०१॥ संज्ञायां च ॥ ७७॥
कुसूलकूपकुम्भशालं बिले ॥ १०२ ॥ गोतन्तियवं पाले ॥ ७८ ॥ दिक्छब्दा रामजनपदाख्यानचानराटेषु णिनि ॥७९॥
॥१०३॥ उपमानं शब्दार्थप्रकृतावेव ॥ ८॥ आचार्योपसर्जनश्चान्तेवासिनि॥१०४॥ युक्तारोह्यादयश्च ॥ ८१॥ उत्तरपदवृद्धौ सर्व च ॥ १०५ ॥ दीर्घकाशतुषभ्राष्ट्रवटं जे ॥ ८२ ॥ बहुव्रीहौ विश्वं संज्ञायाम् ॥ १०६॥ १ जे दीर्घाद्ववचः ।
१ बहुव्रीहौ विश्वस्यान्तोदात्तात्सज्ञायां अन्त्यात्पूर्व बह्वचः॥ ८३॥
मित्राजिनयोरन्त । ग्रामे ऽनिवसन्तः ॥ ८४॥
२ अन्तोदात्तप्रकरणे मरुद्वृधादीनां छन्दघोषादिषु च ॥ ८५ ॥
म्युपसंख्यानम् । छान्यादयः शालायाम् ॥ ८६॥ उदराश्वेषुषु ॥ १०७॥ प्रस्थे ऽवृद्धमकादीनाम् ॥ ८७ ॥ क्षेपे ॥ १०८ ॥ मालादीनां च ॥ ८८॥ । १ उदरादिभ्यो नसुभ्याम् । अमहन्नवं नगरे ऽनुदीचाम् ॥ ८९ ॥ नदी बन्धुनि ॥ १०९॥ अर्मे चावर्ण यच्च्यच् ॥ ९०॥ निष्ठोपसर्गपूर्वमन्यतरस्याम् ॥ ११ ॥ न भूताधिकसंजीवमद्राश्मकजलम् ।९१॥ उत्तरपदादिः ॥ १११ ॥ १ आद्युदात्तप्रकरणे दिवोदासादीनां छन्द- कर्णो वर्णलक्षणात् ॥ ११२ ॥ स्युपसंख्यानम् ।
संज्ञौपम्ययोश्च ॥ ११३॥ अन्तः ॥१२॥
कण्ठपृष्ठग्रीवाजद्धं च ॥ ११४ ॥