________________
६.२.४२
( अष्टाध्यायौस्त्रपाठः । सवार्तिकः) ५९७
कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढ- १ अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिरूपा पारेवडवा तैतिलकद्रुः पण्यक- स्वरभावप्रसङ्गः म्बलो दासीभाराणां च ॥४२॥ २ अनिगन्तबचन किमर्थमिति चेदयगा१ कुल्वृज्योर्गपते ।
दिष्टार्थम् । २ पण्यकम्बल सज्ञायाम् ।
३ उक्तं वा। चतुर्थी तदर्थे ॥ ४३ ॥
४ केन्निन्नेऽनौ वप्रत्यये । अर्थे ॥४४॥
५ न वा चुस्वरस्य पूर्वतमा निम्बरन विनि ते च ॥४५॥
प्रतिषेधादितरथा हि सर्वापवाद । कर्मधारये ऽनिष्ठा ॥४६॥
६ विभक्तीपत्म्वरात्कृत्स्वरः । अहीने द्वितीया ॥४७॥
७ चित्स्वराद्धारिस्वर. । १ अहीने द्वितीयानुपसर्गे ।
८ कृत्स्वराच ।
९ न वा हरणप्रतिषेधो ज्ञापकः कृत्स्वरातृतीया कर्मणि ॥ ४८॥
बाधकत्वस्य । गतिरनन्तरः ॥४९॥
१० युक्तस्वरश्च । १ गतेरनन्तरग्रहणमनर्थकं गतिर्गतावनुदा- न्यधी च ॥ ५३ ॥ त्तवचनात् ।
ईपदन्यतरस्याम् ॥ ५४॥ २ तत्र यस्याप्रकृतिस्वरत्वं तस्मादन्तोदात्त- हिरण्यपरिमाणं धने ॥ ५५ ॥ प्रसङ्गः ।
प्रथमो ऽचिरोपसंपत्तौ ॥ ५६॥ ३ प्रकृतिस्वरवचनाद्ध्यनन्तोदात्तत्वम्। कतरकतमौ कर्मधारये ॥ ५७ ॥ ४ प्रकृतिस्वरवचनं किमर्थमिति चेदेकगत्य- आर्यो ब्राह्मणकुमारयोः ॥ ५८॥ थम् ।
राजा च ॥ ५९॥ ५ अपूर्वपदार्थमिति चेत्कारकेऽतिप्रसङ्गः। षष्ठी प्रत्येनसि ॥ ६०॥ ६ सिद्ध तु गतेरन्तोदात्ताप्रनहार। क्त नित्यार्थे ॥ ६१ ॥ तादौ च निति कृत्यतौ ॥५०॥ ग्रामः शिल्पिनि ॥ ६२ ॥ १ तादौ निति कृद्ग्रहणानर्थक्यम् । राजा च प्रशंसायाम् ॥ ६३ ॥ २ कृदुपदेशे वा ताद्यर्थमिडर्थम् । आदिरुदात्तः ॥ ६४ ॥ तवै चान्तश्च युगपत् ॥ ५१॥ सप्तमीहारिणौ धर्ये ऽहरणे ॥ ६५ ॥ अनिगन्तो ऽश्चतौ वप्रत्यये ॥५२॥ युक्ते च ॥ ६६ ॥
१ प. पुस्तके नास्ति ।