________________
६ २.६
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५९६
प्रतिबन्धि चिरकृच्छ्रयोः॥६॥ पूगेष्वन्यतरस्याम् ॥ २८॥ पदे ऽपदेशे ॥७॥
इगन्तकालकपालभगालशरावेषु द्विगौ निवाते वातत्राणे ॥ ८॥
॥२९॥ शारदे ऽनातवे ॥९॥
१ इगन्तप्रकृतिस्वरत्वे यागुगोपअध्वर्यकषाययोर्जातौ ॥१०॥
नम्। सदृशप्रतिरूपयोः सादृश्ये ॥ ११ ॥
| २ न वा परि गला । १ सदृशग्रहणमनर्थकं यानाच
बह्वन्यतरस्याम् ॥ ३०॥ नात् । २ .:. व... ना.
दिष्टिवितस्त्योश्च ॥ ३१ ॥ र्थक्यम् ।
सप्तमी सिद्धशुष्कपक्कबन्धेष्वकालात् द्विगौ प्रमाणे ॥१२॥
॥३२॥ गन्तव्यपण्यं वाणिजे ॥ १३॥ परिप्रत्युपापा वय॑मानाहोरात्रावयवेषु मात्रोपज्ञोपक्रमच्छाये नपुंसके ॥ १४॥ सुखप्रिययोहिते ॥ १५॥
१.: - वनं समासे विप्रतिषेधेन। प्रीतौ च ॥१६॥
२ न वा वनस्यान्तोदात्तवचनं तदपवादस्वं स्वामिनि ॥ १७॥
निवृत्त्यर्थम् । पत्यावैश्वर्ये ॥ १८॥
राजन्यबहुवचनद्वन्द्वे ऽन्धकवृष्णिषु।३४ न भूवाक्चिदिधिषु ॥ १९॥
संख्या ॥ ३५ ॥ वा भुवनम् ॥२०॥
आचार्योपसर्जनश्चान्तेवासी ॥ ३६ ॥ आशङ्काबाधनेदीयस्सु संभावने ॥२१॥ १ आचार्योपसर्जनेऽनेकस्यापि पूर्वपदत्वापूर्वे भूतपूर्वे ॥२२॥
संदेहः। सविधसनीडसमर्यादसवेशसदेशेषु सा- २ लोकविज्ञानासिद्धम् । मीप्ये ॥ २३॥
कार्तकौजपादयश्च ॥ ३७॥ विस्पष्टादीनि गुणवचनेषु ॥ २४॥ महान् ब्रीह्यपराह्नगृष्टीष्वानबाबालभारश्रज्यावमकन्पापवत्सु भावे कर्मधारये भारतहैलिहिलरौरवप्रवृद्धेषु ॥ ३८ ॥ ॥२५॥
क्षुल्लकश्च वैश्वदेवे ॥ ३९ ॥ कुमारश्च ॥२६॥
उष्ट्रः सादिवाम्योः ॥ ४०॥ आदिः प्रत्येनसि ॥२७॥ गौः सादसादिसारथिषु ॥ ४१॥
१ प. पुस्तके ग्रहणमिति नास्ति ।