________________
( अष्टाध्यायीमूत्रपट । सवार्तिकः ) ५९५
जयः करणम् ॥ १९८॥
अन्तो ऽवत्याः ॥ २१६॥ वृषादीनां च ॥ १९९ ॥
ईवत्याः ॥ २१७ ॥ संज्ञायामुपमानम् ॥ २०॥ चौ ॥ २१८॥
१ उपनानायुदात्तवचनं ज्ञापकमनुबन्ध- १ चोरतद्धिते । __ लक्षणे खरे प्रत्ययलक्षणप्रतिषेधस्य। समासस्य ॥ २१९ ॥ निष्ठा च यजनात ॥२०१॥ । १ मनासन्तोदात्तत्वे व्यञ्जनान्तेपमख्या१ निष्ठायां यजि दीर्घत्वे प्रतिषेधः । । नम् । २ न वा बहिरङ्गलक्षणत्वात् । । २ हलम्वरप्राप्तौ वा व्यञ्जनमविद्यमानवत् । शुष्कधृष्टौ । २०२॥
३ प्रयोजनं लिदायुदात्तान्तोदात्तविधयः । आशितः कर्ता ॥ २०३ ॥
॥ इति षष्ठा यायम्ब प्रथम पाद ॥ १ आशिते कर्तरि निगम की न्य
मायुदात्तत्वं च । रिक्ते विभाषा ॥ २०४॥ बहुव्रीहौ प्रकृत्या पूर्वपदम् ॥१॥ १ वेणुरिक्तयोरप्राप्ते।
तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाजुष्टार्पिते च च्छन्दसि ॥ २०५॥ व्ययद्वितीयाकृत्याः ॥ २ ॥ नित्यं मन्त्रे ॥२०६॥
१ तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कर्मधारये युष्मदस्मदोङसि ॥ २०७॥
प्रतिषेधः । ङयि च ॥ २०८॥
२ सिद्ध तु लक्षणप्रतिपदोक्तयोः प्रतियतो ऽनावः ॥ २०९॥
पदोक्तस्यैव ग्रहणात् । इंडवन्दवृशंसदुहां ण्यतः ॥ २१०॥ ३ अव्यये नकुनिपातानाम् । विभाषा वेण्विन्धानयोः ।। २११॥ ४ क्त्त्वायां वा प्रतिषेधः । त्यागरागहासकुहश्वठक्रुथानाम् । २१२। ५ निपातनासिद्धम् । उपोत्तमं रिति ॥ २१३॥ वर्णों वर्णेष्वनेते ॥३॥ चड्यन्यतरस्याम् ॥ २१४ ॥ गाधलवणयोः प्रमाणे ॥४॥ मतोः पूर्वमात् संज्ञायां स्त्रियाम् ।२१५। दायाचं दायादे ॥५॥
१ बो °कुथानाम् । २ प. पुस्तके इतः परमधिकम् । बहुव्रीहिस्वरं शास्ति समासान्त विधेः सुकृत् । नभ्यां नियमार्थ तु परस्य शिति शासनात् । क्षेपेविधिर्नोऽसिद्ध. परस्य नियमो भवेत् । अन्तश्च वाप्रिये सिद्ध. । सभवात् । प्रकृताद्विधेः । बहुव्रीहावृते सिद्धम् । इष्टश्वावधारणम् । द्विपाद्दिष्टवितस्तेश्च । उदात्ते ज्ञापक त्वेतत् । स्वरितेन समाविशेत् ।