SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ ६ १ १ ३ नामन्यतरस्याम् ।। १७३ ॥ १ नाम्स्वरे मतौह्रस्वग्रहणम् । ङयाश्छन्दसि बहुलम् | १७४ ॥ षट्त्रिचतुभ्य हलादिः ॥ १७५ ॥ झल्युपोत्तमम् || १७६ ॥ विभाषा भाषायाम् ॥ १७७॥ न गोवन्साववर्णराडङ्कुङ्कुद्भ्यः ( अष्टाध्याीसूत्रपाठः। सवार्तिकः ) ५९४ ॥ १७८ ॥ दिवो झल् ॥ १७९ ॥ नृ चान्यतरस्याम् ॥ १८० ॥ तित् स्वरितम् ॥ १८१ ॥ १ तिति प्रत्ययग्रहणम् । तास्यनुदात्तेन्ङिन्द दुपदेशाल्लसार्वधातुकमनुदात्तमद्द्विङोः ।। १८२ ।। ७ ६. १. १९७ | आदिः सिचो ऽन्यतरस्याम् ॥ १८३ ॥ १ सिच आद्युदात्तत्वे ऽनिटः पित उपसंख्यानम् । २ चित्स्वरात्तास्यादिभ्यो ऽनुदात्तत्व विप्रतिषेधेन । ३ मुकश्चोपसंख्यानम् । ४ इतश्चोपसंख्यानम् । ५ इतश्चानेकान्तत्वात् । ६ तत्रादिप्रभृतिजुहोत्यादिभ्यो ऽप्रतिषेध. स्थान्यादेशाभावात् । अनुदात्तडिङ्ग्रहणाद्वो । | स्वपादिहिंसामच्यनिटि ॥ १८४ ॥ १ स्वपादीना वावचनादभ्यस्तखरो विप्रतिषेधेन । अभ्यस्तानामादिः || १८५ ॥ 'अनुदात्ते च ।। १८६ ॥ १ अनुदात्ते चेति बहुव्रीहिनिर्देशो लोपयणादेशार्थः । भीहीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वपिति ॥ १८८ ॥ लिति ॥ १८९ ॥ १ तास्यादिभ्योऽनुदात्तत्वे सप्तमीनिर्देशो ऽ- आदिर्णमुल्यन्यतरस्याम् ॥ १९० ॥ भ्यस्तसिजर्थ' । अचः कर्तृयकि ॥ १९१ ॥ सर्वस्य सुपि ॥ १८७ ॥ १ सर्वस्वरोऽनच्कस्य । १ यकि रपर उपसंख्यानम् । २ उपदेशवचनात्सिद्धम् । ३ उपदेशवचने जनादीनाम् । ४ योगविभागात्सिद्धम् । थलि च सेटीडन्तो वा ।। १९२ ।। | नित्यादिर्नित्यम् ॥ १९३ ॥ आमन्त्रितस्य च ॥ १९४ ॥ | पथिमथोः सर्वनामस्थाने ॥ १९५ ॥ ८ डितोऽनुदात्तत्वे विकरणेभ्योऽप्रतिषेधः अन्तश्च तवै युगपत् ॥ १९६ ॥ सर्वस्योपदेशविशेषणत्वात् । | क्षयो निवासे ॥ १९७ ॥ १ प पुस्तके इत. परमधिकम् । डितोऽनुदात्तत्वे विकरणेभ्योऽप्रतिषेधः ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy