________________
६ १ १ ३
नामन्यतरस्याम् ।। १७३ ॥ १ नाम्स्वरे मतौह्रस्वग्रहणम् । ङयाश्छन्दसि बहुलम् | १७४ ॥ षट्त्रिचतुभ्य हलादिः ॥ १७५ ॥ झल्युपोत्तमम् || १७६ ॥ विभाषा भाषायाम् ॥ १७७॥ न गोवन्साववर्णराडङ्कुङ्कुद्भ्यः
( अष्टाध्याीसूत्रपाठः। सवार्तिकः ) ५९४
॥ १७८ ॥
दिवो झल् ॥ १७९ ॥
नृ चान्यतरस्याम् ॥ १८० ॥ तित् स्वरितम् ॥ १८१ ॥
१ तिति प्रत्ययग्रहणम् । तास्यनुदात्तेन्ङिन्द दुपदेशाल्लसार्वधातुकमनुदात्तमद्द्विङोः ।। १८२ ।।
७
६. १. १९७
| आदिः सिचो ऽन्यतरस्याम् ॥ १८३ ॥ १ सिच आद्युदात्तत्वे ऽनिटः पित उपसंख्यानम् ।
२ चित्स्वरात्तास्यादिभ्यो ऽनुदात्तत्व विप्रतिषेधेन ।
३ मुकश्चोपसंख्यानम् ।
४ इतश्चोपसंख्यानम् ।
५ इतश्चानेकान्तत्वात् ।
६ तत्रादिप्रभृतिजुहोत्यादिभ्यो ऽप्रतिषेध. स्थान्यादेशाभावात् । अनुदात्तडिङ्ग्रहणाद्वो ।
| स्वपादिहिंसामच्यनिटि ॥ १८४ ॥ १ स्वपादीना वावचनादभ्यस्तखरो विप्रतिषेधेन ।
अभ्यस्तानामादिः || १८५ ॥ 'अनुदात्ते च ।। १८६ ॥
१ अनुदात्ते चेति बहुव्रीहिनिर्देशो लोपयणादेशार्थः ।
भीहीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वपिति ॥ १८८ ॥ लिति ॥ १८९ ॥
१ तास्यादिभ्योऽनुदात्तत्वे सप्तमीनिर्देशो ऽ- आदिर्णमुल्यन्यतरस्याम् ॥ १९० ॥
भ्यस्तसिजर्थ' ।
अचः कर्तृयकि ॥ १९१ ॥
सर्वस्य सुपि ॥ १८७ ॥
१ सर्वस्वरोऽनच्कस्य ।
१ यकि रपर उपसंख्यानम् ।
२ उपदेशवचनात्सिद्धम् ।
३ उपदेशवचने जनादीनाम् । ४ योगविभागात्सिद्धम् ।
थलि च सेटीडन्तो वा ।। १९२ ।। | नित्यादिर्नित्यम् ॥ १९३ ॥ आमन्त्रितस्य च ॥ १९४ ॥
| पथिमथोः सर्वनामस्थाने ॥ १९५ ॥
८ डितोऽनुदात्तत्वे विकरणेभ्योऽप्रतिषेधः अन्तश्च तवै युगपत् ॥ १९६ ॥
सर्वस्योपदेशविशेषणत्वात् ।
| क्षयो निवासे ॥ १९७ ॥
१ प पुस्तके इत. परमधिकम् । डितोऽनुदात्तत्वे विकरणेभ्योऽप्रतिषेधः ।