SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ६. २.११५ (अष्टाध्यायीत्रपाट । सवार्तिक ) ५९९ ६२.१५० णम् । शृङ्गमवस्थायां च ॥ ११५ ॥ प्रकृत्या भगालम् ।। १३७॥ नो जरमरमित्रमृताः ॥ ११६॥ शितेर्नित्यावह्वज्वहुव्रीहावभसत् ।१३८। सोर्मनसी अलोमोषसी ।। ११७॥ गतिकारकोयपदात्कृत ॥ १३९ ॥ १ सोर्मनसोः कपि । १ गत्यादिभ्य. प्रकृतिस्वरत्वे कृग्रहणानक्रत्वादयश्च ॥ ११८॥ क्यम्न्यस्योत्तरसदस्यानावात् । आधुदात्तं यच् छन्दसि ॥ ११९॥ २ कृत्प्रकृतौ वा गतित्वादधिकार्थ कृद्ग्रहवीरवीयौं च ॥ १२०॥ कूलतीरतूलमूलशालाक्षसममव्ययीभावे उभे वनस्पत्यादिषु युगपत् ॥ १४० ॥ ॥१२१॥ देवताद्वन्द्वे च ॥ १४१॥ १ पर्यादिभ्यः कूलादीनानायुदात्तत्वम् । नोत्तरपदे ऽनुदात्तादावपृथिवीरुद्रपूषमकंसमन्थशूर्पपाय्यकाण्डं द्विगौ॥ १२२॥ थिषु ॥ १४२ ॥ तत्पुरुषे शालायां नपुंसके ॥ १२३॥ अन्तः ॥१४३॥ कन्था च ॥ १२४ ॥ । १ अन्तोदात्तत्व समासस्येति चेत्कप्युपशादिधिणादीनाम् ॥ १२५॥ संख्यानम् । चेलखेटकटुककाण्डं गर्हायाम् ।। १२६॥ २ उत्तरपदान्तोदात्तत्वे नसुभ्यां समासाचीरमुपमानम् ॥ १२७॥ न्तोदात्तत्वम् । पललसूपशाकं मिश्रे ।। १२८ ॥ ३ न वा कपि पूर्ववचनं ज्ञापकमुत्तरपदाकूलसूदस्थलकर्षाः संज्ञायाम् ॥१२९ ॥ नन्तोदात्तत्वस्य । अकर्मधारये राज्यम् ॥ १३० ॥ । ४ प्रकरणाच समासान्तोदात्तत्वम् । १ चेलराज्यादिभ्योऽव्ययम् । थाथघक्ताजवित्रकाणाम् ॥१४४ ॥ वादयश्च ॥ १३१ ॥ सूपमानात् क्तः॥१४५॥ पुत्रः पुम्भ्यः ॥ १३२ ॥ संज्ञायामनाचिनादीनाम् ॥ १४६ ॥ नाचार्यराजत्विक्संयुक्तज्ञात्याख्येभ्यः प्रवृद्धादीनां च ॥ १४७॥ ॥१३३॥ कारकाद्दत्तश्रुतयोरेवाशिषि ॥ १४८ ॥ चूर्णादीन्यप्राणिषष्ठयाः॥ १३४ ॥ १ कारकाद्दत्तश्रुतयोरनाशिषि प्रतिषेधः । षट् च काण्डादीनि ॥ १३५ ॥ २ सिद्धं तूभयनियमात् । कुण्डं वनम् ॥ १३६ ॥ इत्थंभूतेन कृतमिति च ॥ १४९ ॥ १ कुण्डायुदात्तत्वे तत्समुदायग्रहणम् । 'अनो भावकर्मवचनः॥१५०॥ १ प. पुस्तके 'वा' पद नास्ति । २ प पुस्तके पदस्या' इति पाठ. । ३ प पुस्तके समासान्तोद तत्वमिति।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy