SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ ६.२ १५१ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ६०० ६.२ १९४ मन्क्तिन्व्याख्यानशयनासनस्थानया- | ह्रस्वान्ते ऽन्त्यात्पूर्वम् ।। १७४ ॥ जकादिक्रीताः॥ १५१॥ | बहोर्नञ्चदुत्तरपदभूनि ॥ १७५॥ सप्तम्याः पुण्यम् ॥ १५२ ॥ १ बहोर्नवदुत्तरपदाबुदात्तार्थम् । ऊनार्थकलहं तृतीयायाः ॥ १५३॥ न गुणादयो ऽवयवाः ॥ १७६ ॥ मिश्र चानुपसर्गमसंधौ ॥ १५४॥ उपसर्गात्स्वाङ्गं ध्रुवमपशु ॥ १७७ ॥ नजो गुणप्रतिषेधे संपाद्यहंहितालमा- १ उपसर्गात्स्वाङ्ग ध्रुव मुखस्यान्तोदात्त ___ स्तद्धिताः ॥ १५५ ॥ त्वात् । ययतोश्चातदर्थे ॥ १५६ ॥ वनं समासे ॥ १७८॥ अच्कावशक्तौ ॥ १५७॥ अन्तः ।। १७९॥ ।१५८॥ अन्तश्च ।। १८०॥ संज्ञायाम् ॥ १५९॥ न निविम्याम् ॥ १८१॥ कृत्योकेष्णुच्चार्वादयश्च ॥ १६० ॥ परेरभितोभाविमण्डलम् ॥ १८२ ॥ विभाषा तृन्नन्नतीक्ष्णशुचिपु॥ १६१॥ प्रादस्वाङ्गं संज्ञायाम् ॥ १८३ ॥ बहुव्रीहाविदमेतत्तमः प्रथमपूरणयोः - निरुदकादीनि च ॥ १८४ ॥ क्रियागणने ॥ १६२ ॥ 'अभेर्मुखम् ॥ १८५॥ संख्यायाः स्तनः ॥ १६३ ।। | अपाच ॥ १८६ ॥ विभाषा छन्दसि ॥ १६४॥ १ अभेर्मुखमपाच्चाध्रुवार्थम् । संज्ञायां मित्राजिनयोः ॥ १६५॥ । २ अबहुव्रीह्यर्थ वा। १ . मित्रे। स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनामव्यवायिनो ऽन्तरम् ॥ १६६ ॥ नाम च ॥ १८७॥ मुखं स्वाङ्गम् ॥ १६७ ॥ १ स्फिगपूतग्रहणं च । नाव्ययदिक्छब्दगोमहत्स्थूलमुष्टिपृथु- अधेरुपरिस्थम् ॥ १८८ ॥ वत्सेभ्यः॥ १६८॥ अनोरप्रधानकनीयसी ॥ १८९ ॥ निष्ठोपमानादन्यतरस्याम् ॥ १६९ ॥ पुरुषश्चान्वादिष्टः ॥ १९० ॥ जातिकालसुखादिभ्यो ऽनाच्छादनात् अतेरकृत्पदे ॥ १९१ ॥ तो ऽकृतमितप्रतिपन्नाः॥ १७० ॥ । १ अतेर्धातुलोपे । वा जाते ॥ १७१ ॥ नेरनिधाने ॥ १९२ ॥ नसुभ्याम् ॥ १७२ ॥ प्रतेरंवादयस्तत्पुरुषे ॥ १९३॥ कपि पूर्वम् ॥ १७३ ॥ | उपायजजिनमगौरादयः ॥ १९४ ॥
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy