________________
तिस
२६५ (अष्टाध्यायी)
तिसृ. ६.४.४, ७.२.९९.
तीक्ष्ण ६.२.१६१ तीय (प्र) ५२.५४, ३.४८. तीर ४.२ १०६.
तीर ६२.१२१ तीर्थ६.३.८६ तु (अ.) १२.३७, २४ ८३, ४.१ १६३,
५.३.६५, ६.१ ९८,७२.९, ३.३, २६,
८.२.९८, ३.२, ३, ६.. तु' (अ.)६३.१३२ ८.१.१९ तु (प्र.)७१.३५ 'तु° (प्र) ५२.१३८ तु (धा ) ७३.९५ तु (पा श)८४३, ६. तु° (पा. श.)१३४ "तु (पा श.)८४४० तुक (आग)६१७०, ८.३.३१ "तुक् (आग.)६१ ८५. तुम ४.४११५. "तुग्विधि ८२२ तुजादि (ग.)६१७ तुद (आग.)४.३ १५, २१ तुद् (धा )३२.३५
तुद (धा )३२ १८२ तुदादि (ग )३१७७ तुदी ४.३ ९४.
तुल्य १२.५७, ५.१ ११५. 'तुल्य ४४.९१. तुल्यक्रिय ३१ ८७. तुल्ययोग २ २ २८ 'तुल्याख्य २०१६८ तुल्यार्थ २ ३.७२ तुल्यार्थ६ २२ तुल्यास्य १.१९ 'तुष ६२.८२ 'तूर्य २.४ २. 'तूल°३.१२५, ६.२ १२१, ३.६४. तूष्णीम् ( अ ) ३.४.६३ 'तूस्त ३.१ २१. तृ ५३ ५९,६४ १५० तृ (प्र.)६४ १२७, तरति ४४.५
तृ (प्र)२३६९ तृच्° (प्र.) २२.१५ 'तृच् (प्र.) ३.१ १३३, ३ १६९ 'तृच् (प्र) ६.४ ११. तृज्वत् ७१.९५ तृण ६३.१०२. 'तृण°२४.१३, ४.२८०, ५.४.१२५. तृणह (धा )७३ ९२ तृतीय ५३ ८४ 'तृतीय २१३,५४५८ तृतीया (पा. श ) २.१ ३०, ३.३, १८,२७,
३२,४४,७२, ४.४७,५.४४६,६२.४८,
१५३, ३३. तृतीया (पा श )२८. तृतीया (पा श.)७.३ ११५. तृतीया (पा. श.) ६.२.२. तृतीयादि २.४.३२, ६.१.१६४,७.१.७४, ९७. तृतीयाप्रभृति २२.२१. तृतीयायुक्त १.३.५४. तृतीयार्थ१४.८५ तृतीयासमास १.१ ३.. तृदू (धा.) ३.४.१७.
तुन्दादि (ग.) ५.२ ११७. तुन्दि° ५.२.१३९. 'तुपर ८१.५६. तुभ्य° ७२.९५ तुमर्थ २.३ १५, ३.४.९. तुमुन् (प्र.) ३.३.१५८, १६७, ४६५. तुमुन् (प्र.)३३१० 'तुरायण° ५.१.७२
तुर्य २.२ ३. 'तुला ४.४.९१
अ. श. को. ३४