________________
८२ १८
(अष्टाध्यायीसूत्रपाठः। सवार्तिकः) ६३८
८२.४२
२ भूरिदानस्तुट् ।
स्कोः संयोगाद्योरन्ते च ॥ २९ ॥ कृपो रो लेः ॥ १८॥
चोः कुः ॥ ३० ॥ उपसर्गस्यायतौ ॥ १९ ॥
हो ढः॥३१॥ १ रेफस्यायताविति चेत्परेरुपसंख्यानम् । दादेर्धातोर्घः ॥ ३२॥ २ उपसर्गस्येति देने परिद्धिः।। १ ग्रहोर्मश्छन्दमि हस्य । यो यङि ॥२०॥
वा दुहमुहष्णुहष्णिहाम् ॥ ३३ ॥ अचि विभाषा ॥ २१ ॥
नहो धः॥ ३४॥ १ गिरतेलत्वे' णावुक्तम् ।
आहस्थः ॥ ३५॥ परेश्च घाङ्कयोः ॥ २२ ॥
व्रश्चभ्रस्जसृजमृजयजराजभाजच्छशां पः १ सडि - --
--- र्घत्वानि ।
एकाचो बशो भए झपन्तस्य स्ध्यो। २ प्रयोजनं गिरौ गिरः पयो धावति द्विष्टरां
दृषत्स्थानं काष्ठशक्स्थाता क्रुञ्चा धुर्य इति। दधस्तथोश्च ॥ ३८ ॥ संयोगान्तस्य लोपः ॥ २३॥ १ दधस्तथोरनुकर्षणानर्थक्यं स्थानिवदन
१ संयोगान्तस्य लोपे यणः प्रतिषेधः । । तिषेधात् । २ न वा झलो लोपात् ।
२ इतरथा ह्यलोपे प्रतिषेधः । ३ बहिरङ्गलक्षणत्वाद्वा ।
झलां जशो ऽन्ते ॥ ३९॥ ४ सयोगान्तलोपे सग्रहणम् । झषस्तथो|ऽधः ॥ ४०॥ ५ रुविधानस्यानवकाशत्वात् ।
पढोः कः सि ॥४१॥
रदाभ्यां निष्ठातो नः पूर्वस्य च दः रात्सस्य ॥ २४॥
॥४२॥ धि च ॥२५॥
१ निष्ठादेशे पूर्वग्रहणं परस्यादेशप्रतिषेधाझलो झलि ॥ २६ ॥
थम् । हस्वादङ्गात् ॥ २७॥
२ पञ्चमीनिर्दिष्टाद्धि परस्य । इट ईटि ॥ २८॥
३ मिनिति मनिष। १ प पुस्तके इतः परमधिकम् । कपणादीना प्रतिषेधो वक्तव्य । वालमललध्वलमङ्गलीना वा लोरमापद्यत इति वक्तव्यम् । सज्ञाछन्दसोर्वा कपिलादीनामिति वक्तव्यम् । २५ पुस्तके 7 मापन। प पुस्तके इतः परमधिकम् । योगे च । ४ प पस्तके इतः परमधिकम् । धि सकारे सिचो लोप । चकादीति प्रयोजनम् । आशाध्व तु कथ ते स्यात् । जश्त्वं सस्य भविष्यति । सर्वत्रैव प्रसिद्धं स्यात् । श्रुतिश्यापि न भिद्यते । लुडश्चापि न मूर्धन्ये ग्रहणम् । सेटि दुष्यति । घसिभस्योर्न सिध्येत्त । तस्मासिज्ग्रहणं न तत् । छान्दसो वर्णलोपो वा यथेष्कारमध्वरे । ५ सुहानिहाम् इति बो पुस्तक ।