SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ ८.२. ४२ ( अष्टाध्य गोमूत्र गठ । मवार्निक ) ६३९ ८.२ ७२ --- ----- --- ---- ४ प्रयोजनं कार्तिक्षैतिफौल्लयः। न ध्याख्याप्रमूर्छिमदाम् ॥ ५७ ॥ ५ न वा बहिरगल्रणवान् । वित्तो भोगप्रत्यययोः ॥ ५८॥ संयोगादेरातो धातोर्यण्वतः ॥ ४३ ॥ भित्तं शकलम् ।। ५९ ।। ल्वादिभ्यः॥४४॥ ऋणमाधमर्ये ॥ ६ ॥ १ ऋकारल्वादिभ्यः क्तिनिष्ठावत् । २ दुग्वोदीर्घश्च । नसत्तनिषत्तानुत्तप्रतूर्तमूर्तगूर्तानि ३ पूजो विनाशे। छन्दसि ॥ ६१॥ ४ सिनोतीसकर्मकर्तृकस्य । किन्प्रत्ययस्य कुः ॥ ६२॥ नशेर्वा ॥ ६३ ॥ ओदितश्च ॥४५॥ मो नो धातोः ॥ ६४॥ क्षियो दीर्घात् ॥ ४६॥ म्वोश्च ॥६५॥ श्यो ऽस्पर्शे ॥ ४७ ॥ अञ्चो ऽनपादाने ॥४८॥ ससजुषो रुः॥६६॥ १ अञ्चेर्नत्वे व्यक्तप्रतिषेधः। 'अवयाः श्वेतवाः पुरोडाश्च ॥ ६७ ॥ २ अञ्जिविज्ञानासिद्धम् । अहन् ॥ ६८॥ ३ अञ्चत्यर्थ इति चेदओस्तदर्थत्वालिद्धम।। १ रुविधावह्नो रुपरात्रिरथंतरेपूपसंख्यानम् । दिवो ऽविजिगीषायाम् ॥ ४९ ॥ रो ऽसुपि ॥ ६९॥ निर्वाणो ऽवाते ॥ ५० ॥ १ असुपि रादेश उपसर्जनसमासे प्रति१ अवाताभिधाने । षधोऽलकि। शुषः कः ॥५१॥ २ सिद्धं तु सुपि प्रतिषेधात् । पचो वः ॥५२॥ ३ 'लुकि चोक्तम्। क्षायो मः॥ ५३॥ अम्नरूधरवरित्युभयथा छन्दसि ।।७० ॥ प्रस्त्यो ऽन्यतरस्याम् ।। ५४ ।। १ छन्दसि भाषायां च प्रचेतसो राजन्युअनुपसर्गात्फुल्लक्षीवकृशोल्लाघाः ॥५५॥ पसंख्यानम् । १ फलेर्लत्व उत्पूर्वस्योपसंख्यानम्। भुवश्च महाव्याहृतेः ॥७१ ॥ नुदविदोन्दत्राघ्राहीभ्यो ऽन्यतरस्याम् वसुस्रंसुध्वंस्वनडहां दः ॥ ७२ ॥ ॥५६॥ १ अनडुहो दत्वे नकारप्रतिषेध. । १ प. पुस्तके इतः परमाधिकम् । कशे. क एषः विहित इगुगधात् । स्वरे हि दोषो भवति परिकशे पदस्य लोपो विहित इति मतम् । जगत्यनना भवति हि रुचिरा । २ प पुस्तके इतः परमधिकम् । उत्फुल्ल. सफुल्लयोरिति वक्तव्यम् । ३ प. पुस्तके इतः परमधिक्म् । यस्य विदे: अशको तपरखे तनवचने तदु वामतिषेधौ । श्यन्विकरणान्नविधिश्छिदितुल्यः । लुग्वि करणो वल पर्यवपन्नः। प. पुस्तके नास्ति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy