________________
८.२. ४२
( अष्टाध्य गोमूत्र गठ । मवार्निक ) ६३९
८.२ ७२
---
-----
---
----
४ प्रयोजनं कार्तिक्षैतिफौल्लयः। न ध्याख्याप्रमूर्छिमदाम् ॥ ५७ ॥ ५ न वा बहिरगल्रणवान् । वित्तो भोगप्रत्यययोः ॥ ५८॥ संयोगादेरातो धातोर्यण्वतः ॥ ४३ ॥ भित्तं शकलम् ।। ५९ ।। ल्वादिभ्यः॥४४॥
ऋणमाधमर्ये ॥ ६ ॥ १ ऋकारल्वादिभ्यः क्तिनिष्ठावत् । २ दुग्वोदीर्घश्च ।
नसत्तनिषत्तानुत्तप्रतूर्तमूर्तगूर्तानि ३ पूजो विनाशे।
छन्दसि ॥ ६१॥ ४ सिनोतीसकर्मकर्तृकस्य ।
किन्प्रत्ययस्य कुः ॥ ६२॥
नशेर्वा ॥ ६३ ॥ ओदितश्च ॥४५॥
मो नो धातोः ॥ ६४॥ क्षियो दीर्घात् ॥ ४६॥
म्वोश्च ॥६५॥ श्यो ऽस्पर्शे ॥ ४७ ॥ अञ्चो ऽनपादाने ॥४८॥
ससजुषो रुः॥६६॥ १ अञ्चेर्नत्वे व्यक्तप्रतिषेधः।
'अवयाः श्वेतवाः पुरोडाश्च ॥ ६७ ॥ २ अञ्जिविज्ञानासिद्धम् ।
अहन् ॥ ६८॥ ३ अञ्चत्यर्थ इति चेदओस्तदर्थत्वालिद्धम।। १ रुविधावह्नो रुपरात्रिरथंतरेपूपसंख्यानम् । दिवो ऽविजिगीषायाम् ॥ ४९ ॥
रो ऽसुपि ॥ ६९॥ निर्वाणो ऽवाते ॥ ५० ॥
१ असुपि रादेश उपसर्जनसमासे प्रति१ अवाताभिधाने ।
षधोऽलकि। शुषः कः ॥५१॥
२ सिद्धं तु सुपि प्रतिषेधात् । पचो वः ॥५२॥
३ 'लुकि चोक्तम्। क्षायो मः॥ ५३॥
अम्नरूधरवरित्युभयथा छन्दसि ।।७० ॥ प्रस्त्यो ऽन्यतरस्याम् ।। ५४ ।। १ छन्दसि भाषायां च प्रचेतसो राजन्युअनुपसर्गात्फुल्लक्षीवकृशोल्लाघाः ॥५५॥ पसंख्यानम् ।
१ फलेर्लत्व उत्पूर्वस्योपसंख्यानम्। भुवश्च महाव्याहृतेः ॥७१ ॥ नुदविदोन्दत्राघ्राहीभ्यो ऽन्यतरस्याम् वसुस्रंसुध्वंस्वनडहां दः ॥ ७२ ॥
॥५६॥ १ अनडुहो दत्वे नकारप्रतिषेध. ।
१ प. पुस्तके इतः परमाधिकम् । कशे. क एषः विहित इगुगधात् । स्वरे हि दोषो भवति परिकशे पदस्य लोपो विहित इति मतम् । जगत्यनना भवति हि रुचिरा । २ प पुस्तके इतः परमधिकम् । उत्फुल्ल. सफुल्लयोरिति वक्तव्यम् । ३ प. पुस्तके इतः परमधिक्म् । यस्य विदे: अशको तपरखे तनवचने तदु वामतिषेधौ । श्यन्विकरणान्नविधिश्छिदितुल्यः । लुग्वि करणो वल पर्यवपन्नः। प. पुस्तके नास्ति ।