SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ (प्राध्य ये,त्राट. । सवार्तिकः) ६३७ उदात्तस्वरितोयणः स्वरितो ऽनुदा- १ नलोपेऽन्तग्रहणं पदाधिकारस्य विशेषत्तस्य ॥ ४ ॥ णत्वात । १ यण्स्वरो यणादेशे स्वरितयण स्वरिता- २ अह्रो नलोपप्रतिषेधः । र्थम् । । ३ अन्द्रहणादिति चेत्सवुद्धयर्थ वचनम् । २ आश्र्यागिद्धत्वनिति चेदुदात्तात्म्वरिते न डिसंबुद्ध्योः ॥ ८ ॥ दोषः । १ न डिसवुध्योरनुत्तरपदे । एकादेश उदात्तेनोदात्तः ॥ ५॥ २ वा नपुंसकानाम् । स्वरितो वानुदात्ते पदादौ ॥६॥ ३ भत्वात्तु डौ प्रतिषेधानर्थक्यम् । १ एकादेशस्वरोऽन्तरङ्गः। मादुपधायाश्च मतोवों ऽयवादिभ्यः।९। २ जयवायायकादेशशतम्बरेकाननुदत्त- १ अनन्त्ययोरपि निष्ठानतुपोगदेगः । गर्वानुदारार्थन् । | २ नामते प्रतिषेधः। ३ संयोगान्तलोपो रोरुत्त्वे हरिवो मेदिनं ३ उक्तं वा। स्वा। झयः॥१०॥ ४ प्लुतिश्च । संज्ञायाम् ॥ ११ ॥ ५ सिज्लोप एकादेशे । आसन्दीवदष्ठीवचक्रीवत्कंक्षीवद्रुमण्व६ संयोगादिलोप भयोगान्तलोपे। चर्मण्वती ॥ १२ ॥ ७ निष्ठादेशः षत्वस्वरप्रत्ययेड्डिधिषु । उदन्वानुदधौ ॥ १३ ॥ ८ वस्वादिषु दत्वं सौ दीर्घत्वे । राजन्वान्साराज्ये ॥ १४ ॥ ९ अदस ईत्त्वोत्वे स्वरे वहिप्पदलक्षणे । छन्दसीरः॥ १५॥ १० प्रगृह्यसंज्ञायां च । अनो नुट् ॥१६॥ ११ प्लुतिम्तुग्विधौ छ । १ अनो नुकि विनामरुविधिप्रतिषेधः । १२ श्चुत्वं धुट्वे । २ परादौ वत्वप्रतिषेधोऽवग्रहश्च । १३ अभ्यासज-त्वचर्चमत्वतुको। ३ भत्वात्सिद्धम् । १४ द्विवचने परसवर्णत्वम्। ४ अनस्तु प्रकृतिभावे मतुव्ग्रहणं छन्दसि। १५ दाधियानावन्यपत्र:- ५ घग्रहणं च । त्वानुनासिकछत्वानि । नाद्धस्य ॥१७॥ नलोपः प्रातिपदिकान्तस्य ॥ ७॥ १ ईद्रथिनः । १ प. पुस्तके नास्ति । २ 'न सप्रसारण' इति सुत्रभाष्ये 'कक्षायाः सज्ञायां मतौ सप्रसारण वक्तव्य इत्यारब्धम् । अताऽत्र सूत्र' क्षीवच्छब्दपाठः अनार्ष इत्याहुः
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy