SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायीमवादः । सवार्तिकः) ६३५ १. ६८ ॥५७॥ पुरा च परीप्सायाम् ॥ ४२ ॥ २ निघातग्रसङ्गन्दु । न न्वित्यनुज्ञेषणायाम् ॥ ४३॥ ३ सिद्धं तु प्रतिषेधाधिकारे प्रतिषेधवचकिं क्रियाप्रश्ने ऽनुपसर्गमप्रतिषिद्धम् नात् । ॥४४॥ यद्धितुपरं छन्दसि ॥ ५६॥ लोपे विभाषा ॥४५॥ १ यद्धितुपरस्य च्छन्दस्यनिघातोऽन्यपरप्रएहि मन्ये प्रहासे लट् ॥ ४६॥ तिषेधार्थः । जात्वपूर्वम् ॥ ४७॥ चनचिदिवगोत्रादितद्धितामेडितेष्वगतेः किंवृत्तं च चिदुत्तरम् ॥४८॥ आहो उताहो चानन्तरम् ॥ ४९१ आमेडितेप्वगतेः सगतिरपि तिडित्यत्र शेषे विभाषा ॥ ५० ॥ ___ गतिग्रहण उपसर्गग्रहणम्।। गत्यर्थलोटा लण्न चेत्कारकं सर्वान्यत् चादिषु च ॥ ५८॥ ॥५१॥ चवायोगे प्रथमा ॥ ५९ ॥ १ लटः प्रकृतिभावे कर्तुरन्यत्व उपसं- हेति क्षियागम् ॥ ६० ॥ ख्यान कारकान्यत्वात् । अहेति विनियोगे च ॥ ६१ ॥ २ कर्तृनामान्यासिद्धनिति चेत्तद्भेदेऽन्य- चाहलोप एवेत्यवधारणम् ॥ ६२ ॥ सामान्ये प्रकृतिभावप्रसङ्ग। चादिलोपे विभाषा ॥ ६३ ॥ ३ न चेत्कर्ता सर्वान्य इति चेदन्याभि- वै वावेति च च्छन्दसि ॥ ६४ ॥ धाने प्रतिषेधमेके। एकान्याभ्यां समर्थाभ्याम् ॥ ६५॥ ४ सिद्धं तु तिडोरेकद्रव्याभिधानात् । यद्वृत्तान्नित्यम् ॥ ६६ ॥ लोट् च ॥५२॥ १ वा याथाकान्ये । विभाषितं सोपसर्गमनुत्तमम् ॥ ५३॥ पूजनात्पूजितमनुदात्तम् ॥ ६७॥ हन्त च ॥ ५४॥ १ पूजितस्यानुदात्तत्वे काष्ठादिग्रहणम् । आम एकान्तरमामन्त्रितमनन्निके २ मलोपवचन च । ॥ ५५ ॥ सगतिरपि तिङ् ॥ ६८॥ १ आम एकान्तर ऐकश्रुत्यप्रतिषेधः । । १ सगतिग्रहणनपदत्वात् । १ प. पुस्तके प्रसङ्ग इति नास्ति । २ प. पुस्तके इतः परमधिकम् । सर्वत्रैवाष्टमिके गतिग्रहण उपसर्गग्रहणम् ।। वे का प्र क बा नि. पुस्तकेप काष्ठादिभ्य इत्यधिकम् तत्कश्चित्प्रक्षिप्तामिति कैयदः । भाष्यविरोधात् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy