________________
(अष्टाध्यायीमवादः । सवार्तिकः) ६३५
१. ६८
॥५७॥
पुरा च परीप्सायाम् ॥ ४२ ॥ २ निघातग्रसङ्गन्दु । न न्वित्यनुज्ञेषणायाम् ॥ ४३॥ ३ सिद्धं तु प्रतिषेधाधिकारे प्रतिषेधवचकिं क्रियाप्रश्ने ऽनुपसर्गमप्रतिषिद्धम् नात् ।
॥४४॥ यद्धितुपरं छन्दसि ॥ ५६॥ लोपे विभाषा ॥४५॥
१ यद्धितुपरस्य च्छन्दस्यनिघातोऽन्यपरप्रएहि मन्ये प्रहासे लट् ॥ ४६॥ तिषेधार्थः । जात्वपूर्वम् ॥ ४७॥
चनचिदिवगोत्रादितद्धितामेडितेष्वगतेः किंवृत्तं च चिदुत्तरम् ॥४८॥ आहो उताहो चानन्तरम् ॥ ४९१ आमेडितेप्वगतेः सगतिरपि तिडित्यत्र शेषे विभाषा ॥ ५० ॥
___ गतिग्रहण उपसर्गग्रहणम्।। गत्यर्थलोटा लण्न चेत्कारकं सर्वान्यत् चादिषु च ॥ ५८॥
॥५१॥ चवायोगे प्रथमा ॥ ५९ ॥ १ लटः प्रकृतिभावे कर्तुरन्यत्व उपसं- हेति क्षियागम् ॥ ६० ॥ ख्यान कारकान्यत्वात् ।
अहेति विनियोगे च ॥ ६१ ॥ २ कर्तृनामान्यासिद्धनिति चेत्तद्भेदेऽन्य- चाहलोप एवेत्यवधारणम् ॥ ६२ ॥
सामान्ये प्रकृतिभावप्रसङ्ग। चादिलोपे विभाषा ॥ ६३ ॥ ३ न चेत्कर्ता सर्वान्य इति चेदन्याभि- वै वावेति च च्छन्दसि ॥ ६४ ॥ धाने प्रतिषेधमेके।
एकान्याभ्यां समर्थाभ्याम् ॥ ६५॥ ४ सिद्धं तु तिडोरेकद्रव्याभिधानात् । यद्वृत्तान्नित्यम् ॥ ६६ ॥ लोट् च ॥५२॥
१ वा याथाकान्ये । विभाषितं सोपसर्गमनुत्तमम् ॥ ५३॥ पूजनात्पूजितमनुदात्तम् ॥ ६७॥ हन्त च ॥ ५४॥
१ पूजितस्यानुदात्तत्वे काष्ठादिग्रहणम् । आम एकान्तरमामन्त्रितमनन्निके २ मलोपवचन च ।
॥ ५५ ॥ सगतिरपि तिङ् ॥ ६८॥ १ आम एकान्तर ऐकश्रुत्यप्रतिषेधः । । १ सगतिग्रहणनपदत्वात् ।
१ प. पुस्तके प्रसङ्ग इति नास्ति । २ प. पुस्तके इतः परमधिकम् । सर्वत्रैवाष्टमिके गतिग्रहण उपसर्गग्रहणम् ।। वे का प्र क बा नि. पुस्तकेप काष्ठादिभ्य इत्यधिकम् तत्कश्चित्प्रक्षिप्तामिति कैयदः । भाष्यविरोधात् ।