________________
( अष्टाध्यायीमूत्रपाठ । सवार्तिक ) ६३४
८.१.४१
२ द्वन्द्वमिति पूर्वपदस्य चाम्भाव उत्तर- सपूर्वायाः प्रथमाया विभाषा ॥२६॥
पदस्य चात्व नपुसकत्व च । १ युष्मदस्मदोरन्यतरस्यामनन्वादेशे। ३ उक्त वा।
तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः पदस्य ॥१६॥
॥२७॥ पदात् ॥१७॥
१ तिडो गोत्रादिषु सलनानी:यग्रहण १ पदाधिकारः नागपदान्ताधिकारात् ।। पाठविशेषणम् । २ पदात्याक्सुपि कुत्सनात् ।
२
ह्यन्यत्र गोत्रादिग्रणे ३ यणेकादेशस्वरस्तूर्ध्व पदाधिकारात्। त्मनानी मणम् । ४ इह वचने --- --- । ३ अनुदात्तग्रहण वा । ५ न वा पदाधिकारस्य विशेषणत्वात् । तिङतिङः ॥ २८ ॥ ६ अन्तग्रहणाद्वा नलोपे ।
१ अनि बननन्नर्थ समानवाक्याधिकाअनुदात्तं सर्वमपादादौ ॥१८॥
रात् । १ सर्ववचनमनादेरनुदात्तार्थमिति चेल्लुटि न लुट् ॥ २९ ॥ प्रतिषेधात्सिद्धम् ।
निपातैयद्यदिहन्तकुविनेचेचण्कच्चिद्यत्र२ अलोऽन्त्यविधिप्रसङ्गस्तु । युक्तम् ॥३०॥ ३ लटि प्रतिषेधात्सिद्धम् ।
१ चण्णिविशिष्ट श्रेदर्थे । ४ उक्त वा।
नह प्रत्यारम्भे ॥३१॥ ५ ... नालये निघातयुष्मदस्मदादेशाः । सत्यं प्रश्ने ॥ ३२ ॥ ६ पश्याथैश्च प्रतिषेधः ।
अङ्गाप्रातिलोम्ये ॥ ३३ ॥ आमन्त्रितस्य च ॥१९॥
हि च ॥ ३४॥ युष्मदसदोः षष्ठीचतुर्थीद्वितीयास्थयो- छन्दस्यनेकमपि साकासम् ॥ ३५ ॥ वांनाचौ ॥२०॥
यावद्यथाभ्याम् ॥ ३६॥ बहुवचनस्य वस्नसौ ॥ २१॥ | पूजायां नानन्तरम् ॥ ३७॥ तेमयावेकवचनस्य ।। २२ ॥ उपसर्गव्यवेतं च ॥ ३८ ॥ त्वामौ द्वितीयायाः ॥ २३ ॥ तुपश्यपश्यताहैः पूजायाम् ॥३९॥ न चवाहाहैवयुक्ते ॥ २४॥ अहो च ॥ ४०॥ पश्याथैश्वानालोचने ॥ २५॥ शेषे विभाषा ॥४१॥
१प पस्तके नास्ति । २ प पुस्तके इतः परमधिकम् । मननम्न देरन्दानार्थम् । ३ प. पुस्तके नास्ति । ४ प पुस्तके इत. परमधिकम् । सर्व एव वाम्नावादयोऽनन्वादेशे विभाषा वक्तव्याः।