________________
प्रास्ताविकम् ।
अष्टाध्यायीसूत्रपाठः-अत्राधस्तनान्यादा नि । का. १ काशिकायां रवीकृतः सूत्रपाठः ( मेडिकल हॉल, प्रेस बनारस इ.
स.१८९८) वै. २ वैदि -. : . तो वर्तमानः ( हस्तलिखित कृष्णंभट प्रभुणे
इत्येषाम् ।) नि. ३ निर्णयसागरमुद्रितः (१९०९) बा. ४ श्रीबालमनोरमा सीरीज नं. २ (इ. स. १९१२) त. ) त. वि. ५ . ..... पोपाहेन मुद्रापितः ( शके १८४५)
क. ६ तारानाथ तर्कवाचस्पति, कलकत्ता ( इ. स. १८७५) बो. ७ बोधलिगभगृहीत. ( इ. स. १८८७) प्र. ८ केदारनाथ भार्गव, ओरिएटल प्रेस अलाहाबाद.
प्रायेण भाष्ये स्वीकृत एव सूत्रपाठोऽस्माभिः स्वीकृतः । यस्मिन् सूत्रे भाष्यं न विद्यते तस्य सूत्रस्य पाठः संशोध्य प्रदत्तः । अन्यत्रोपलभ्यमानाः पाठभेदाः अधोभागे टिप्पण्यां निर्दिष्टा.।
वार्तिकपाठः-तत्र च द्वे एवाधस्तने आदर्शपुस्तके । १ महानाप्यमुद्रणासरे कीलहानमहोदयेन स्वीकृतः । इ. स. १८८०, १८८३;
१८८५ प्रकाशितनहाभा-यस्थ २ परबोपाढेन संगृहीतः ।
अस्माभिः कीलहानमहोदयेन स्वीकृत एव चार्तिकपाटोऽजीकृतः । टिप्पण्यां परबपुस्तकस्थाः पाठभेदाः प. इति निर्दिष्टाः । महाभाष्ये यथा सूत्रसूत्रे बार्तिकानामुपलब्धिभवति तथैवास्माभिरपि नि.
वार्तिकानि प्रदत्तानि । तेन च सौलभ्येन पाणिनिकात्यायनयोर्मतभेदो विचारसादृश्यं वैपरीत्यमाधिक्यं संकोचो वा ज्ञातुं शक्यते । महाभाष्यमन्तरा नाद्याप्येवंविधा रचना दृष्टचरी। ........सट प्रायेण निश्चितः । यद्यपि तत्र पाठभेदा उपलभ्यन्ते तथापि नास्ति तेषामाधिक्यम् । परंतु कात्यायनस्य कानि वार्तिकानि कानि वा महामान्यप्रणेनु पतञ्जलेस्तथैव कानि वा सौनागभारद्वाजादीनां वचनानि एतन्निर्णेतु नाद्यापि अल्पाशेनापि तर्कमन्तरा निश्चप्रचं साधनं दृश्यते । कीलहार्नमहोदयेनापि एतदेव स्वकीये वार्तिकविषयके निबन्धे प्रतिपादितम् । अष्टाध्यायीशब्दकोशस्तावत् गार्नगदेशद्रेवेन बोयलिंगमहोदयेन बहुतिथात् कालात् प्राक् संपाद्य प्राकाश्य नीतः । तेन सूत्राणामनुवाद , टिप्पणादिकं च सर्व जर्मननापायामेव कृतं वर्तते । सुनि