________________
प्रास्ताविकम् । पुणं प्रयतमानेनापि तेन यां पद्धतिमनुसृत्य अष्टाध्यायीशब्दकोशस्य कार्य व्यधायि सा पद्धतिः सामान्यतः दुरवगाहे-यस्नाभिर्नाङ्गीकृता । प्रथममेव पुरस्क्रियमाणे -बिगब्दकोशे अष्टाध्यायीशब्दकोशे चाम्माभिरङ्गीकृता पद्धतिरधस्ताद विशदीक्रियते।
सामासिकान्देषु द्वन्द्वघटिता एव शब्दा विभज्य प्रदर्शिताः । अन्यसमासस्थास्तु सपूर्णतयैव निर्दिष्टाः । न तत्र पदविभाग आहतः । द्वन्द्वान्तर्गतशब्देषु पूर्वपदनिर्देशानन्तर ईदृक् चिह्नमन्ते । उत्तरपदनिर्देशे ईदृक् चिह्न दर्शितमादौ । मध्यमपदनिर्देशे चोभयत आदृतम् ईदृक् चिह्नम् । द्वन्द्वेष्वपि विशिष्टद्वन्द्वा य न-- निर्दिष्टाः ।
विशिष्टशब्दा विशिष्टार्थद्योतकसक्षिप्तचिह्ननिर्देशपुर.सरं कोशे संगृहीताः । संक्षिप्तचिह्नानामर्थयोतकं परिशिष्टमग्रे वर्तते । सर्वेषां शब्दानां प्रातिपदिकमानम् । किंतु सर्वनाम्ना भविभक्तिक-वनङ्गीतन् । तन्निर्देशश्च विभक्तिक्रमेण । तथैव धातूनां रूपाणि लडादिक्रमेण धातावेव प्रदत्तानि । पाठभेदा अपि कोशे पाठ इति निर्दिश्य समावेशिता ।
अष्टाध्यायी शब्दको अङ्कक्रमः अध्यायः, पादः, सूत्रं चेति । वार्तिकशब्दकोशे, अध्यायः, पादः, सूत्र क्रमाङ्कश्चेति ।
धातुपाठः-तत्र आदर्शत्वेन परबोपाढेन संगृहीतो धातुपाठः स्वीकृतः । अनुक्रमाङ्काश्च प्रदत्ताः । धातपाटकोशे धातुना सह आद्याक्षरेण ग्णः, पदं ( आत्मनेपदं परस्मैपदं वा), सेट, वेट्, अनिट् वा इत्यप्यग्रिमे भागे प्रदर्शितम् । धातोराये भागे वर्तमानमनुबन्धमन्तरैव धातवः कोशे निर्दिष्टाः । तथाप्यनुबन्धानां बोधाय ते तत्रतत्र () एवं चिहान्तर्गताः कृताः । दश गणास्तेषा नामानि संक्षेपतश्च सुखावबोधाय प्रदर्श्यन्ते ।
गणनाम म्वा.
१ भूवादिः २ अदादिः ३ जुहोत्यादिः ४ दिवादिः ५ स्वादिः ६ तुदादिः ७ रुधादिः ८ तनादिः ९ क्रयादिः १० चुरादिः १ परस्मैपदम् २ आत्मनेपदम्
संक्षेपः
Is
its P
वेट
अनिट