SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ मत्ररा। सवार्तिकः ) ६२८ १ पिबेर्गुणप्रतिषेधः। २ बहुलं छन्दः . . दर्शनात्। २ अदन्त इति चेदुक्तम् । भूसुवोस्तिङि ।। ८८॥ ज्ञाजनोर्जा ॥७९॥ १ भूसुवो. प्रतिषेध एकाग्रहणं बोभवीप्वादीनां ह्रस्वः ॥ ८॥ त्यर्थम् । मीनातेनिगमे ॥ ८१ ॥ उतो वृद्धि कि हलि ॥ ८९॥ मिदेर्गुणः ॥ ८२॥ ऊर्णोतेर्विभाषा ॥९०॥ जुसि च ॥ ८३॥ गुणो ऽपृक्ते ॥ ९१॥ १ जुसि गुणे यासुदप्रतिषेधः। . तृणह इम् ॥ ९२ ॥ सार्वधातुकार्धधातुकयोः ॥ ८४॥ १ तृणहिग्रहण भमिमोर्व्यवस्थार्थम् । जाग्रो ऽविचिण्णङित्सु ॥ ८५ ॥ | २ तृहिग्रहणे ह्रीम्विषये नमभावोऽनव१ चिण्णलोः प्रतिषेधसामर्थ्यादन्यत्र गुण काशत्वात् । भूतस्य वृद्धिप्रतिषेधः । ब्रुव ईट् ॥ ९३ ॥ २ प्रसज्यप्रतिषेधे जसिगुणप्रतिषेधप्रसङ्गः। यङो वा ॥ ९४ ॥ ३ उत्तमे च णलि। तुरुस्तुशम्यमः सार्वधातुके ॥ ९५ ॥ ४ न वानन्तरस्य प्रतिषेधात् । १ पुन' सार्वधातुकग्रहणमपिदर्थम् । ५ जुसि पूर्वेण गुणविधानन् । अस्तिसिचो ऽपृक्ते ॥ ९६॥ ६ णलि च । बहुलं छन्दसि ॥ ९७॥ ७ अतोऽन्यत्र विधाने वावगुणत्वम् । रुदश्च पञ्चभ्यः ॥९८॥ ८ न वा पर्युदाससामर्थ्यात् । अड्गार्यगालवयोः ॥ ९९ ॥ ९ वस्वर्थमिति चेन्न सार्वधातुकत्वात्सिद्धम् । अदः सर्वेषाम् ॥ १००॥ पुगन्तलघूपधस्य च ।। ८६ ॥ अतो दी| यजि ॥ १०१॥ नाभ्यस्तस्याचि पिति सार्वधातुके । ८७। सुपि च ॥ १०२ ।। १ अन्यम्तानागुप पाहम्वत्वाचि पस्पशाते बहुवचने झल्येत् ॥ १०३॥ चाकशीमि वावशतीरिति दर्शनात् ।। १ अतो दीर्घाबहुवचन एत्त्वं विप्रतिषेधेन। १ प. पुस्तके नास्ति । २ प पुस्तके इत परमधिकम् । सयोगे गुरुसज्ञायां गुणो भेत्तुन सिध्यति । विध्यपेक्ष लघोश्चासौ । कथं कण्डिन दृष्यति । धातोनमः । कथ रओ। .... । अनद्वापशिदीर्घत्व विध्यपक्षे न सिध्यतः । अभ्यस्तस्य यदाहाचि । लडथ तत्रुत भवेत् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy