________________
( अष्टाध्यायास्त्रपाठः । सवानिकः) ३२७
३ नम्वनिष्कन् ।
वञ्चेर्गतो ॥ ६३ ॥ इसुसुक्तान्तात् कः ॥५१॥ ओक उचः के ॥ ६४ ॥ चजोः कु घिण्ण्यतोः॥५२॥
ण्य आवश्यक ॥६५॥ न्यङ्कादीनां च ।। ५३ ॥
यजयाचरुचप्रवचचश्च ॥६६॥ हो हन्तेजिनेषु ॥ ५४ ॥ १ प्रवचिग्रहणमनर्थकं वचोऽशब्दसंज्ञाभा१ हन्तेस्तत्परस्येति चेन्नकारेऽप्रसिद्धिः। वात् । २ हकारस्येति चेरिणत्यप्राप्ति । २ वर्गनियनिति चेदविवाक्यस्य ३ स्थानिवद्भावाचाचो नकारेऽप्रसिद्धिः। विशेपवचनासिद्धम् । ४ वचनप्रामाण्यादिनि चेदलोपे प्रतिषेधः। ३ ण्यप्रतिषेधे त्यजेरुपसख्यानम् । ५ सिद्ध तूपधालोप इति वचनात् । वचो ऽशब्दसंज्ञायाम् ।। ६७ ॥ अभ्यासाच ॥ ५५ ॥
प्रयोज्यनियोज्यौ शक्यार्थे ॥ ६८ ॥ १ अभ्यागत्कुत्वननु ।
भोज्यं भक्ष्ये ॥ ६९ ॥ हेरचङि ॥ ५६ ॥
१ भोज्यनन्यवहार्वे। १ हेचडि प्रतिषेधानर्थक्यमझान्यत्वान् । घोर्लोपो लेटि वा ॥ ७० ॥ २ ज्ञापकं त्वन्यत्र ण्यधिकस्य कुत्वविज्ञाना- ओतः श्यनि ॥ ७१ ॥ र्थम् ।
| १ ओतः शिति । सन्लिटोजेः ॥ ५७ ॥
। २ उत्तरत्र विणाभावाय । १ जिग्रहणे ज्यः प्रतिषेधः ।
क्सस्याचि ॥ ७२॥ विभाषा चेः॥५८॥
लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये व कादेः ॥ ५९ ॥
॥७३॥ १ काजिजियचित्रीनन्जनिः नि- शमामष्टानां दीर्घः श्यनि ॥ ७४ ।।
ठायाननिट कुत्ववचनात् । ष्टिवुक्लमुचमां शिति ॥ ७५ ॥ २ शुच्युब्ज्योर्घजि कुत्वम् । १ दीर्घत्वमाडि चमः। ३ अर्चेः कविधानासिद्धम् । क्रमः परस्मैपदेषु ॥ ७६ ॥ अजित्रज्योश्च ॥६॥
इपगमियमां छः ॥ ७७॥ भुजन्युजौ पान्युपतापयोः ॥ ६१ ॥ १ इपेश्छत्वमहलि । १ भुजः पाणौ।
पाघ्राध्मास्थाम्नादाण्यार्निमर्निशद२ न्युब्जेः कर्तृत्वादप्रतिषेध । सदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छप्रयाजानुयाजी यज्ञाङ्गे ॥ ६२॥ धौशीयसीदाः ॥ ७८॥