SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ ( अष्टाय गीनबगरः। सवार्तिकः) ६२६ तत्प्रत्ययस्य च ॥ २९॥ ३ व मनमाना यति चेयरट्यादिबनिनञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् प्रसङ्गः । ॥३०॥ ४ ममकनरकयोरुपसंख्यानमप्रत्ययस्थत्वात् । यथातथयथापुरयोः पर्यायेण ॥ ३१॥ ५ त्यक्त्यपोश्च प्रतिषिद्धत्वात् । हनस्तो ऽचिण्णलोः ॥ ३२॥ न यासयोः॥४५॥ १ हन्तेस्तकारे तद्विते प्रतिषेधः। १ प्रतिषेधे त्यकन उपसंख्यानम् । २ उक्तं वा। २ पावकादीनां छन्दस्युपसंख्यानम् । आतो युक् चिण्कृतोः ॥ ३३ ॥ ३ आशिपि च। नोदात्तोपदेशस्य मान्तस्यानाचमेः३४ ४ उत्तरपदलोपे च । जनिवध्योश्च ॥ ३५॥ ५ क्षिपकादीनां च। अर्तिहीलीरीक्नूयीक्ष्माय्यातां पुग्णौ ६ तारका ज्योतिषि । ॥३६॥ ७ वर्णका तान्तवे । शाछासाह्वाव्यावेपां युक् ॥ ३७॥ | ८ वर्तका शकुनौ प्राचाम् । .१ णिच्प्रकरणे धूनीगर्नुवचनम् । ९ अष्टका पितृदैवत्ये । २ पानेटुवचनम् । १० वा सूतकापुत्रकान्दारकागाद। यो विधूनने जुक् ॥ ३८॥ उदीचामातः स्थाने यकपूर्वायाः॥४६॥ | १ यकपूर्वे' धात्वन्तप्रतिषेधः ।। लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने भस्तेषाजाज्ञाद्वास्वा नअपूर्वाणामपि ॥४७॥ मियो हेतुभये षुक् ॥ ४०॥ १ .... । स्फायो वः ४१॥ २ . . पूर्वत्र मान चोत्तरपदमात्रम्थे. शदेरगतौ तः॥४२॥ द्वचनात् । रुहः पोऽन्यतरस्याम् ॥ ४३॥ अभाषितपुंस्काञ्च ॥ ४८ ॥ प्रत्ययस्थात् कात् पूवेस्यात इदाप्यसुपः आदाचार्याणाम् ॥ ४९ ॥ ॥४४॥ ठस्येकः ॥ ५० ॥ १ इत्त्वे कग्रहणं संघातग्रहणं चेटेतिकास्व- १ठादेशे वर्णग्रहणं चेद्धात्वन्तस्य प्रतिषेधः। प्राप्तिः। २ संघानग्रहणं चेदुणादिनाथिनिकानां २ वर्णग्रहणं यान्त्रि बना। प्रतिषेधः। १ प. पुस्तके नास्ति । २ प. पुस्तके इतः परमधिकम् । नियनि -- वक्तव्यम् ।। प पुस्तके पर्वत्वे इति पाठः।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy