SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायीत्रपाठः । सवार्तिकः ) ६२९ ओसि च ॥ १०४॥ १ औत्वे योगविभाग । आङि चापः॥ १०५॥ २ सखिपतिभ्यानौत्त्वार्थ. । संबुद्धौ च ॥ १०६ ॥ ३ एकयोगे हामित्वसंनियोगात् । अम्बार्थनद्योर्हस्वः १०७॥ ४ न बरम्यान्यान्यवनायथः क्यङि हवस्य गुणः ॥ १०८॥ सलोप । जसि च ॥ १०९॥ ५ अत्त्वे टाप्प्रतिषेधः । १ जसादिषु छन्दसि वावचनं प्राङ् णौ ६ न वा मंदिपातलक्ष्णस्यानिमित्तत्वात् । चड्युपधायाः। ७ डिस्करणाद्वा। २ अम्बे दर्वि शतक्रत्वः पश्वे नृभ्यः आङो नास्त्रियाम् ॥ १२० ॥ किक्दिीथा। ॥ इति सप्तमा यायस्य तृतीयः पादः ॥ ऋतो डिसर्वनामस्थानयोः ॥ ११० ॥ घेडिति ।। १११॥ १ घेर्डिति गुणविधाने डीसार्वधातुके प्रतिषेधः। णौ चङयुपधाया हवः ॥ १ ॥ २ सुबधिकारात्सिद्धम् । १ णौ चड्युपधाग्रहणनन्त्यप्रतिषेधार्थम् । आग्नद्या ॥ ११२ ॥ २ उपधाह्रस्वत्वे णे गच्नुपसंख्यान्न् । याडापः॥ ११३॥ नान्लोपिशास्वृदिनाम् ॥ २॥ १ याडिधानेऽतिवटायेत्यप्रनिषेनो हस्वा- १ अग्लोपिप्रतिषेधानर्थक्यं च स्थानिवदेशत्वात् । द्भावात् । सर्वनाम्नः स्याड्दस्वश्च ॥ ११४॥ श्राजभासमापदीपजीवीलपीडामन्यतविभाषा द्वितीयातृतीयाभ्याम् ॥११५॥ रस्याम् ॥३॥ राम् नद्यान्नीभ्यः ॥ ११६ ॥ लोपः पिवतेरीच्चाभ्यासस्य ॥४॥ १ इनुद्यानाम्विधानमौत्त्वस्य परत्वात् । तिष्ठतेरित् ॥ ५॥ २ योगविभागात्सिद्धन् । जिघ्रतेर्वा ॥ ६॥ इदुङ्माम् ॥ ११७॥ उऋत् ॥ ७॥ औत् ॥ ११८ ॥ नित्यं छन्दसि ॥ ८॥ अच्च घेः॥११९॥ दयतेर्दिगि लिटि॥९॥ १ प. पुस्तके इन. परमधिक र । ड ठकवतीना प्रतिषेधो वक्तव्य. । तल्डस्वत्व वा डिसंबढ्यो। अम्बार्थ द्यक्षर यदि । मातणा मातच पुत्रार्थमर्हते । २ प. पुस्तके इतः परमधिकम् । काण्यादीना चेति वक्तव्यम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy