SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ६३० ७.४.४६ १ दिग्यादेशस्य परत्वात्साभ्यासस्यादेश- | च्वौ च ॥ २६ ॥ वचनम् । रीन्तः॥ २७॥ ऋतश्च संयोगादेर्गुणः॥१०॥ रिङ् शयग्लिङ्घ ॥ २८ ॥ १ स्योगणनिगारे -- * । गुणो ऽतिसंयोगायोः ॥ २९ ॥ कृअर्थम् । यङि च ॥ ३० ॥ २ ऋतो लिटि गुणागिनि वृद्धिर्विप्रतिषे- १ यप्रकरणे ..... । धेन । ई घ्राध्मोः ॥ ३१॥ ३ पुनःप्रसङ्गविज्ञानाद्वा सिद्धम्। अस्य च्यौ ॥ ३२॥ ऋच्छत्यताम् ॥ ११॥ क्यचि च ॥ ३३॥ शुदृप्रां ह्रस्वो वा ॥ १२॥ अशनायोदन्यधनाया बुभुक्षापिपासा१ ऋतो ह्रस्वत्वमित्त्वप्रतिषेधार्थम् । गर्धेषु ॥ ३४ ॥ केऽणः ॥ १३॥ न च्छन्दस्यपुत्रस्य ॥३५॥ १ केऽणो हस्वत्वे तद्धितग्रहण कृन्निवृत्त्य- १ छन्दसि प्रतिषेधे दीर्घप्रतिषेधः। र्थम् । | २ न .. . . . . . . । न कपि ॥ १४॥ दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति।३६। आपो ऽन्यतरस्याम् ॥ १५॥ अश्वाघस्यात् ॥ ३७॥ ऋदृशो ऽङि गुणः ॥ १६॥ देवसुम्नयोर्यजुषि काठके ॥ ३८ ॥ अस्यतेस्थुक् ॥ १७ ॥ कव्यध्वरपृतनस्यार्च लोपः ॥ ३९ ॥ श्वयतेरः ॥ १८॥ यतिस्यतिमास्थामित्ति किति ॥ ४० पतः पुम् ॥ १९॥ शाछोरन्यतरस्याम् ॥ ४१ ॥ वच उम् ॥ २०॥ १ श्यतेरित्त्वं व्रते नित्यम् । शीङः सार्वधातुके गुणः ॥ २१॥ दधातेर्हिः ॥ ४२ ॥ अयङ् यि क्ङिति ॥ २२ ॥ जहातेश्च वित्व ॥ ४३ ॥ उपसर्गाह्रस्व ऊहतेः ॥ २३॥ विभाषा छन्दसि ॥४४॥ एतेलिङि॥ २४॥ सुधित वसुधित नेमधित धिष्व धिषीय १ एतेर्लिंडयुपसर्गात् । च ॥ ४५॥ अकृत्सार्वधातुकयोर्दीर्घः ॥ २५॥ दो दरोः ॥ ४६॥ १ प. पुस्तके इतः परमधिकम् । अपुत्रादीनामिति वक्तव्यम् । २ प पुस्तके इतः परमधिकम् ताते दोषो दीर्घत्व स्यात् । तान्ने दोषो निष्ठानत्वम् । धान्ते दोषो धत्वप्राप्तिः। 4. RMER
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy