________________
७.४४७
(अष्टाध्यायीसूत्रपाठ । सवातेक.)६३१
अच उपसर्गात्तः॥४७॥
४ उक्तं वा। १ अच उपसर्गात्तत्व आकारग्रहणम् । शपूर्वाः खयः ॥ ६१ ॥ २ आदेहि परस्य ।
१ शपूर्वशेषे खपूर्वग्रहणम् । ३ अवर्णप्रकरणामिद्धन् । । २ आदिशेषप्रसङ्गस्तु । ४ द्यतेरित्त्वादचस्तः।
- ३ शपूर्ववचनं किमर्थमिति चेत्खयां लोपप्रअपो भि ॥ ४८॥
सिपेयर्थन् । १ अपो भि मासश्छन्दसि । '४... न इन् । सः स्यार्धधातुके ॥४९॥ कुहोश्चः ॥ ६२॥ तासस्त्योर्लोपः ॥५०॥
न कवतेयति ॥ ६३॥ रि च ॥ ५१॥
कृषेश्छन्दसि ॥ ६४॥ ह एति ॥ ५२॥
दाधर्ति दर्धति दर्धर्षि बोभूतु तेतिक्ते यीवर्णयोदींधीवेव्योः ॥ ५३॥ ऽला पनीफणसं सनिष्यदत्करिक्रसनि मीमाधुरभलभशकपतपदामच इस्
कनिक्रदद्भरिभ्रद्दविध्वतो दविद्युतत्त
॥५४॥ रित्रतः सरीसृपतं वरीवजन्ममृज्या गनी१ इस्त्वं सनि राधो हिंसायाम् ।।
गन्तीति च ॥६५॥ आप्ज्ञप्यधामीत् ॥ ५५ ॥
उरत् ॥६६॥ १ ज्ञपेरीत्वमनन्त्यस्य ।
द्युतिस्वाप्योः संप्रसारणम् ॥ ६७ ।। दम्भ इच्च ॥ ५६ ॥
१ वापिग्रहणं व्यपेतार्थम् । मुचो ऽकर्मकस्य गुणो वा ॥ ५७॥ २ तत्र क्यजन्तेऽतिप्रसङ्गः । अत्र लोपो ऽभ्यासस्य ॥ ५८॥ | ३ सिद्ध तु णिग्रहणात् । १ अभ्यासस्थानचि।
व्यथो लिाट ॥ ६८॥ हखः॥ ५९॥
दीर्घ इणः किति ॥ ६९॥ हलादिः शेषः ॥ ६०॥
अत आदेः॥ ७॥ १ हलादिशेषे षष्ठीसमास इति चेदजादिषु तसामुद्विहलः ॥ ७१ ॥ शेषप्रसङ्गः।
अश्नोतेश्च ॥ ७२ ॥ २ कर्मधारय इति चेदादिशेषनिमित्तत्वाल्लो- भवतेरः ॥ ७३ ॥
पस्य तदभावे लोपवचनम् । ससूवेति निगमे ॥ ७४ ॥ ३ तस्मादनादिलोपः ।
निजां त्रयाणां गुणः श्लौ ॥७५ ॥ , प. पुस्तके इतः परमधिकम् । स्ववस्स्वतवसोर्मास उपसश्य त इष्यते । २ प. पुस्तके नास्ति ।