SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ७४.७५ ( जाय । सवार्तिकः) ६३२ १ त्रिग्रहणानर्थक्यं तु गणान्तत्वात् । । ३ पदान्तवच्च । २ उत्तरार्थं तु । जपजभदहदशभञ्जपशां च ॥ ८६ भृञामित् ॥ ७६॥ चरफलोश्च ॥ ८७॥ अर्तिपिपोश्च ॥ ७७॥ उत्परस्यातः॥८८॥ बहुलं छन्दसि ॥ ७८ ॥ ति च ॥८९॥ सन्यतः ॥ ७९ ॥ रीगृदुपधस्य च ॥ ९॥ ओः पुयण्ज्य परे ॥ ८० ॥ १ रीगृत्वतः संयोगार्थम् । स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यव- रुग्रिकौ च लुकि ॥ ९१ ॥ तीनां वा ॥ ८१॥ १ मम॑ज्यते ....... इति चोपसंगुणो यङ्लुकोः ।। ८२ ॥ ख्यानम् । १ऐचोर्यङि दीर्घप्रसडो हस्वादि परं दीर्घ- ऋतश्च ॥ ९२ ॥ त्वम् । सन्वल्लघुनि चपरे ऽनग्लोपे ॥९३ ॥ २ न वा-या. मायानम्- १ सन्वद्भावदीर्घत्वे णिच्युपसंख्यानम् । धकत्वात् । २ मीमादीनां तु लोपप्रसस । ३ प्रयोजनं सन्वद्भावस्य दीर्घत्वम् । ३ सिद्धं तु रूपातिदेशात्। ४ नान्मृतीनां दीर्घत्वमित्त्वस्य । ४ अङ्गान्यत्वाद्वा सिद्धम् । ५ गणेरीत्वं हलादिशेषस्य । दी? लघोः ॥ ९४॥ दीर्घो ऽकितः ॥ ८३॥ अत् स्मृदृत्वरप्रथम्रदस्तृस्पशाम् ।। ९५॥ १ अकिद्वचनमन्यत्र किदन्तस्यालोऽन्त्यनि- विभाषा वेष्टिचेष्टयोः ॥ ९६ ।। वृत्त्य र्थम्। ई च गणः ॥१७॥ २ प्रयोजनं हखत्वात्त्वेत्त्वगुणेषु । ३ विप्रतिषेधात्सिद्धम् । ॥ इति सप्तमा बायन्य चतुर्थः पादः ॥ ४ तदन्ताग्रहणाद्वा । नीग्वञ्चुलंसुध्वंसुभ्रंशुकसपतपदस्क अष्टमोऽध्यायः। न्दाम् ॥ ८४॥ नुगतो ऽनुनासिकान्तस्य ॥ ८५॥ सर्वस्य द्वे ॥१॥ १ नुकि यंयम्यते रंरम्यत इति रूपासिद्धिः।। १ सधवन नगि अर्थन् । २ अनुस्वारागमवचनासिद्धम्। । २ षष्ठीनिर्देशार्थं च । । प. पुस्तके सर्वग्रहण।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy