________________
१.४.५२
(अष्टाध्यायीसूत्रपाठः। मवार्तिकः ) ४९१
१.४. ६५
२ शृणोत्यादीनां चोपसंख्यानमरश्यि - चादयो ऽसत्त्वे ॥ ५७ ॥ त्वात् ।
'प्रादय उपसगाः क्रियायोगे ॥ ५८॥ ३ शब्दकर्मण इति जतिप्रनृतनिामुपसंख्यानम् ।
१ प्रादय इति योगविभाग. । ४ दृशेः सर्वत्र ।
२ निपातसंज्ञार्थः । ५ अदिखादिनीवहीनां प्रतिषेधः । । ३ एकयोगे हि निपातसंज्ञाभावः । ६ वहेरनियन्तकर्तकस्य ।
४ नरुच्छन्दन्योपसंख्यानन् । ७ नरहितार्थम्य ।
५ श्रच्छन्दम्योपसंख्यानम् । ८ अकर्मग्रहणे कालकर्मकाणामुपत्तन्व्या- गतिश्च ॥ ६०॥ नम् ।
१ कारिकादच । ९ सिद्ध तु .......
२ पुनश्चनसौ छन्दसि । हक्रोरन्यतरस्याम् ।। ५३ ॥
३ गत्युपसर्गसज्ञाः क्रियायोगे यक्रिया१ हक्रोर्वावचनेऽभिवादिदृशोरात्मनेपद उपसंख्यानम् ।
युक्तास्त प्रतीति वचनम् । स्वतन्त्रः कर्ता ॥ ५४॥
४ प्रयोजनं घधत्वणत्वे । १ स्वतंत्रस्य कर्तृतज्ञ यां हेतुमत्युपसरव्या
५ वृद्धिविधौ च धातुग्रहणानर्थक्यम् । नमखतन्त्रत्वात् ।
६ वद्विधिनस्भावावीत्त्वस्वाङ्गादिस्वरणत्वेषु २ न वा स्वातन्त्र्यादितरथा ह्यकुर्वत्यपि पचनप्रानाप्यात्सिद्धम् । कारयतीति स्यात् ।
७ सुदुरोः प्रतिषेधो नुम्विधितत्त्वषत्वण३ नाकुर्वतीति चेत्स्वतत्रः ।
___ त्वेषु । तत्प्रयोजको हेतुश्च ।। ५५॥ ऊर्यादिच्चिडाचश्च ॥ ६१॥ १ पेऽम्बतत्रययोजकत्वादिः अनुकरणं चानितिपरम् ॥ ६२ ॥ २ स्वतन्त्रत्वात्सिद्धमिति चेत्स्वतन्त्रपर- १ अनुकरणस्येतिकरणपरत्वप्रतिषेधोऽनिष्टतन्त्रत्वं विप्रतिपिद्धम् ।
शब्दनिवृत्त्यर्थः । ३ 'उक्त वा ।
आदरानादरयोः सदसती ॥ ६३ ।। प्राग्रीश्वरान्निपाताः ॥५६॥ भूषणे ऽलम् ॥ ६४॥ १ प्राग्वचनं संज्ञानिवृत्यर्थम् । अन्तरपरिग्रहे ॥६५॥
१प पुस्तके कर्मकाणा । २ प. पुस्तके इतः परमधिकम् । स्वतन्त्रत्वात् सिद्धम् । प. पुस्तके नास्ति । 7 प. पुस्तके इत. परमधिकम् । रीश्वरादीश्वरान्मा भूत् । कृन्मेजन्त. परोऽपि सः। समासे. वव्ययीभाव. । लौकिकं चातिवर्तते । ५ प. पुस्तके इतः परमधिकम् । कृभ्वस्तियोग इति वक्तव्यम् ।