________________
(५
अपार । सवार्तिकः ) ४९२
१. ४. ९७.
१ अन्तः शब्द
वे धूप- ३ संज्ञा दम्पे सिद्धस् । संख्यानम् ।
४ जनव- वचनमनिष्टादर्शनात् । कणेमनती । । ६६ ।। | ५ उर्जन जिरे तुपरब्रव शर्थम्। पुरो ऽव्ययम् ।। ६७॥
छन्दति परे ऽपि ।। ८१॥ अस्तं च ॥ ६८॥
व्यवहिताश्च ॥ ८२ ॥ अच्छ गत्यर्थवदेषु ॥ ६९ ॥ कर्मप्रवचनीयाः॥ ८३ ॥ अदो ऽनुपदेशे ॥ ७०॥
अनुर्लक्षणे ॥ ८४॥ तिरो ऽन्तों ॥ ७१ ॥
१ अनुर्लक्षणेवचनानर्थक्यं सामान्यकृतविभाषा कृजि ॥ ७२॥
त्वात् । उपाजे ऽन्वाजे ॥७३॥
२ हेत्वर्थ तु वचनम् । साक्षावधीनि च ।। ७४॥
तृतीयार्थे ॥ ८ ॥ १ सालगिए ।
हीन।। ८६॥ २ मकारान्तत्वं च परिसातीलान् ।
उपो ऽधिकच ॥ ८७॥ ३ तत्र विप्रतिषेधः ।
अपपरी वर्जने ॥ ८८॥ ४ न वा पूर्वेण कृतत्वात् ।
आङ् मर्यादावचने ॥ ८९ ।। अनत्याधान उरसिमनसी ॥७५ ॥
लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिमध्येपदेनिवचने च ॥ ७६॥
पर्यनवः ॥ ९०॥ नित्यं हस्ते पाणावुपयने ॥ ७७॥
अभिरभागे ॥ ९१॥ प्राध्वं बन्धने ॥ ७८॥
प्रतिः प्रतिनिधिप्रतिदानयाः ॥ ९२ ॥ जीविकोपनिषदाचौपम्ये ॥ ७९॥
अधिपरी अनर्थकौ ॥ ९३ ॥ ते प्राग्धातोः ।। ८० ॥
सुः पूजायाम् ॥ ९४ ॥ १ प्राग्धातुवचनं
चेद- अतिरतिक्रमणे च ॥ ९५॥ नुकरण कि
गढ़- अपिः पदार्थसंभावनान्ववसर्गगहासमुनिवृत्यर्थः ।
चयेषु ॥ ९६ ॥ २ छन्दसि परव्यवहितवचन च। अधिरीश्वरे ॥ ९७ ॥
१ अत्रेद विकृत वार्तिकम् । यत छन्दसि परव्यवहितवचन चेति भाष्ये वार्तिकपाठः । तथैवास्मा मिर्गहीतो वार्तिकपाटे । अन्यत्र सूत्रत्वेनेद गृहीतम् । २ प. पुस्तके इतः परमधिकम् । आगामिनि । रिति वक्तव्यम् ।