SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ (५ अपार । सवार्तिकः ) ४९२ १. ४. ९७. १ अन्तः शब्द वे धूप- ३ संज्ञा दम्पे सिद्धस् । संख्यानम् । ४ जनव- वचनमनिष्टादर्शनात् । कणेमनती । । ६६ ।। | ५ उर्जन जिरे तुपरब्रव शर्थम्। पुरो ऽव्ययम् ।। ६७॥ छन्दति परे ऽपि ।। ८१॥ अस्तं च ॥ ६८॥ व्यवहिताश्च ॥ ८२ ॥ अच्छ गत्यर्थवदेषु ॥ ६९ ॥ कर्मप्रवचनीयाः॥ ८३ ॥ अदो ऽनुपदेशे ॥ ७०॥ अनुर्लक्षणे ॥ ८४॥ तिरो ऽन्तों ॥ ७१ ॥ १ अनुर्लक्षणेवचनानर्थक्यं सामान्यकृतविभाषा कृजि ॥ ७२॥ त्वात् । उपाजे ऽन्वाजे ॥७३॥ २ हेत्वर्थ तु वचनम् । साक्षावधीनि च ।। ७४॥ तृतीयार्थे ॥ ८ ॥ १ सालगिए । हीन।। ८६॥ २ मकारान्तत्वं च परिसातीलान् । उपो ऽधिकच ॥ ८७॥ ३ तत्र विप्रतिषेधः । अपपरी वर्जने ॥ ८८॥ ४ न वा पूर्वेण कृतत्वात् । आङ् मर्यादावचने ॥ ८९ ।। अनत्याधान उरसिमनसी ॥७५ ॥ लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिमध्येपदेनिवचने च ॥ ७६॥ पर्यनवः ॥ ९०॥ नित्यं हस्ते पाणावुपयने ॥ ७७॥ अभिरभागे ॥ ९१॥ प्राध्वं बन्धने ॥ ७८॥ प्रतिः प्रतिनिधिप्रतिदानयाः ॥ ९२ ॥ जीविकोपनिषदाचौपम्ये ॥ ७९॥ अधिपरी अनर्थकौ ॥ ९३ ॥ ते प्राग्धातोः ।। ८० ॥ सुः पूजायाम् ॥ ९४ ॥ १ प्राग्धातुवचनं चेद- अतिरतिक्रमणे च ॥ ९५॥ नुकरण कि गढ़- अपिः पदार्थसंभावनान्ववसर्गगहासमुनिवृत्यर्थः । चयेषु ॥ ९६ ॥ २ छन्दसि परव्यवहितवचन च। अधिरीश्वरे ॥ ९७ ॥ १ अत्रेद विकृत वार्तिकम् । यत छन्दसि परव्यवहितवचन चेति भाष्ये वार्तिकपाठः । तथैवास्मा मिर्गहीतो वार्तिकपाटे । अन्यत्र सूत्रत्वेनेद गृहीतम् । २ प. पुस्तके इतः परमधिकम् । आगामिनि । रिति वक्तव्यम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy