________________
१.४.२४
( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ४९०
२ गतियुक्तेष्वपादानसंज्ञा नोपपद्यतेऽध्रुव- राधीक्ष्योर्यस्य विप्रश्नः || ३९ ॥
| प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता ॥ ४० ॥ अनुप्रतीगृणश्च ॥ ४१ ॥
त्वात् ।
३ न वाच्यम्याविवक्षितत्वान् । भीत्रार्थानां भयहेतुः ॥ २५ ॥ पराजेरसोढः ॥ २६ ॥ वारणार्थानामीप्सितः || २७ ॥ १ वारणार्थेषु कर्मग्रहणानर्थक्यं कर्तुरी - प्सिततमं कर्मेति वचनात् । अन्तर्धी येनादर्शनमिच्छति ॥ २८ ॥ आख्यातोपयोगे ॥ २९॥ १ आयाताकारकमिति वेदकथितत्वात्कर्मसंज्ञाप्रसङ्गः । २ अकारकमिति चेदुायोग्गवचनानर्थक्यम् जनिकर्तुः प्रकृतिः ॥ ३०॥ भुवः प्रभवः ॥ ३१ ॥
कर्मणा यमभिप्रैति स संप्रदानम् । ३२ रुच्यर्थानां प्रीयमाणः ॥ ३३ ॥
।
१. ४. ५२
धारेरुत्तमर्णः ॥ ३५॥
स्पृहेरीप्सितः ॥ ३६ ॥ क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः ।३७। क्रुधद्रुहोरुपसृष्टयोः कर्म ॥ ३८ ॥
| साधकतम करणम् ॥ ४२ ॥ दिवः कर्म च ॥ ४३ ॥ परिक्रयणे संप्रदानमन्यतरस्याम् । ४४ । आधारो ऽधिकरणम् ॥ ४५ ॥ अधिशीस्थासां कर्म ॥ ४६ ॥ अभिनिविशश्च ॥ ४७ ॥
| उपान्वध्यावसः ॥ ४८ ॥
१ वसेरश्यर्थस्य प्रतिषेधः । कर्तुरीप्सिततमं कर्म ॥ ४९ ॥
१ ईप्सितस्य कर्नायां निर्वृत्तस्य कारकत्वे कर्मसंज्ञाप्रसङ्गः क्रियेप्मितत्वात् । २ न े.
श्लाघहुङ्गस्थाशपां ज्ञप्स्यिमानः । ३४ । अकथितं चं ॥ ५१ ॥
1
तथा युक्तं चानीप्सितम् ॥ ५० ॥
| गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मका मणिकर्ता स णौ ॥ ५२ ॥
१ शब्दकर्मनिर्देशे चन्द्रक्रियाणामिनि चेन्नगत्यादीनां प्रतिषेधः ।
१ प. पुस्तके इत परमधिकम् । क्रियाग्रहणमपि कर्तव्यम् । कर्मणः करणसज्ञा संप्रदानस्य च कर्मसंज्ञा । २ प पुस्तके इत परमधिकम् । रुधि । विशा सिगुणेन च यत्सचते तदकीर्तितमाचरित कविना । कथिते लादयश्चेत्स्युः षष्ठीं कुर्यात् तदा गुणे । अकारक कथितत्वात् । कारक चेत्तु नाकथा । कारक केद्विजानीय यां यां मन्येत सा भवेत् । कथितेऽभिहिते स्वविधिस्त्वमतिर्गुणकर्मणि लादिविधि सपरे । ध्रुवचेष्टितयुक्तिषु चान्यगुणे तदनल्पमतेर्वचन स्मरत । प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् । अप्रधाने दुहादीनाम् । ण्यन्ते कर्तुश्च कर्मणः । नीवह्योर्हरतेश्चापि गत्यर्थान तथैव च । द्विकर्मकेषु ग्रहण द्रष्टव्यमिति निश्चयः । सिद्ध वाप्यन्यकर्मण. । अन्यकर्मेति चेद्याल्लादीनामविधिभवेत् । कालभावाध्वगन्तव्या कर्मसंज्ञा कर्मकाणाम् । देशश्वाकर्मणा कर्मसज्ञो भवतीति वक्तव्यम् ।
1