SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ १.४ १३. ( अष्टाध्यामठ । सवार्तिक. ४८९ 1 ७ सिद्ध तु प्रत्ययग्रहणे चस्मात्स तदादितदन्तविज्ञानात् । ८ प्रयोजनं धातुप्रातिपदिकप्रत्ययपासतद्धितविधित्वराः । ९ कृ १० प्रयोजन -ह सुप्तिड ं पदम् ॥ १४ ॥ १ पदसजायानन्तवचनमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे नः क्ये ॥ १५ ॥ सिति च ॥ १६ ॥ स्वादिष्वसर्वनामस्थाने ' ॥ १७ ॥ यचि भम् ॥ १८ ॥ १ भसंज्ञायामुत्तरपदलोपे षषः प्रतिषेधः । २ सिद्धमचः न्या जिवान् । ३ नभोऽङ्गिरोनु तु रुरुनाम् । ४ वृषण्वस्वश्वयोः । सौ मत्वर्थे ॥ १९ ॥ अयस्मयादीनि च्छन्दसि ॥ २० ॥ बहुषु बहुवचनम् ॥ २१ ॥ १ सुनरपि भावोऽसुबन्तत्वात् । ३ अर्थनियमे सिद्धम् । कयोर्द्विवचनैकवचने ॥ २२ ॥ कारके ॥ २३ ॥ " १ कारक होते ज्ञानिदेश त्मानोऽपि निर्देशः । २ इतर ३ ९ ४ २४ दापच्छती ८ धात्व सनीपा । ब्राह्मणस्य पुत्रं पन्धान पृच्छती । ४ अपादानं च य पूर्ण पततीति । ५ न वापायस्यात् । ६ अन्वर्थमिति चेदकर्तरि कर्तृशब्दानुपपत्तिः । ७ सिद्ध तु प्रतिकारक क्रियाभेदात्पचादीनां करणारयो कर्तृभावः । औष कर्षणक्रियाः प्रधानस्य कर्तुः पाकः । ९ द्रोण पचत्वाढकं पचतीति संभवनक्रिया धाकिया चधिकरणस्य पाकः । १० एधाः पक्ष्यन्त्या विक्लित्तेज्र्ज्वलिप्यन्तीति ज्वलनक्रिया करणस्य पाकः । ११ उद्यनननिपानानि कर्तुरिछदिक्रिया । १२ यचन्न तृणेन तत्परशोश्छेदनम् । १३ इतरथा यासितृणयोश्छेदनेऽविशेषः स्यात् । नियमार्थ वचनम् । २ तत्र प्रत्ययनियमेऽव्ययानां पदसंज्ञा- १४ अपादानादीनां त्वप्रसिद्धि. । १५ नवा पर्यायेण वचनं वचनाश्रया च संज्ञा । ध्रुवमपाये ऽपादानम् ॥ २४ ॥ १ जुन्यानम् १. पुस्तके इत. परमविकम् । नाप्रतिपधात् । अप्राप्तेर्वा । भुवद्भयो धारयद्वयः पदसा वक्तव्या २ प. पुस्तके इत. परमधिकम् । उदयसज्ञान्यपीति वक्तव्यम् । ६२
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy