SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ४८८ ५ अप्रतिपत्तिर्वोभयोर्तुल्यबलत्वात् । १ नई - न . स्त्रीविषय६ तत्र प्रतिपत्त्यर्य वचनम् । त्वार्थम् । ७ तव्यदादीनां त्वप्रसिद्धि । २ प्रथनरिडणं च । ८ अन्तरङ्ग च । । ३ प्रयोजन केन्लु-स-या। ९ प्रयोजनोगत्वोत्त्वानि गुणवृद्धिद्विवचनालाप वर-या। डुबड जाने . कानाव१० इण्डिशीनासाद्गुण सवर्णदीर्घत्वात् । प्रलोडम , ...त् ।। ११ न वा तवणदीवत्वस्यानका त्वात्। १२ ऊडा ईत्वलोपाभ्याम् । नामाचा १३ अदनपुंजकर पाया ६ हाले यु स्यामन्ती च स्त्रीवचने । बेकांदवतुम्बिधिभ्यः । १४ तुग्यणेकदेशगुणवृद्धोत्त्वदीर्ववेत्वयु- कामि ॥ ५ ॥ ___ मेत्त्वरीविधिभ्यः । डिति हवाच ॥६॥ १५ इण्ड,दो गुणात् । शेपो ध्यतसि।। ७॥ १६ श्वे. सातपूत याद। पतिः समास "प॥ ८॥ १७ ह भागन् । महीन्टन्दति वा ॥ ९ ॥ १८ स्वरो लोपात् । ह्रस्व लघु ॥ १०॥ १९ । संयोगे गुरु ॥ ११ ॥ २० लादेशो वर्णविधेः। दीर्घ च ॥ १२॥ २१ बारव पूर्वपदप्रकृतिस्वरात् । य.मा. विदिदि प्रत्ययेऽङ्गम् । २२ तस्य दोषः पूर्वोत्तरपदये वृद्धि वरावे- १ अङ्गाया .- दिवा स्यादिनुपर्थम् । कादेशात् । २ शिल्लुटेनाम् २३ .........। ३ सिद्ध तु .. .. त् । २४ उसि पररूपाच्च । ४ तदेता सिद्धम् । २५ लुग्लोरवणययात्रा काटेग्रेभ्यः । ५ प्रत्ययग्रहण पदादाचप्रसङ्गार्थम् । यू स्त्र्याख्यौ नदी ॥३॥ ६ पहिया च । १५ पुस्तके इत. परमधि कम् ।अनडानड्या चेति वक्तव्यम् । २ प. पुस्तके इन परम धकम् उवडादेशश्चेति वक्तव्यम् । ३ प पुस्तके इत. परमधिकम् । यणादेशाच्चेति वक्तव्यम् । ४ प पुस्तके इत. परमधिकम् । अवयवस्वीविषयत्वात्सिद्धम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy