________________
३.:. ८५
(अष्टाध्यायीसूत्रपाठः सवार्तिकः) ५३७
लोटो लङ्गत् ॥ ८५॥
यासुट् परस्मैपदेदात्तो डिच्च ॥१०३॥ १ लड्दतिदेशे जुग्नावप्रतिषेध । १ यासुटो डिद्वचनं पिदर्थम् । २ उत्ववचनासिद्धम् ।
। २ उदात्तवचनं च । एरुः ॥८६॥
३ आगमानुदात्तार्थ वा । सेह्यपिच्च ।। ८७॥
किदाशिषि ॥ १०४॥ वा छन्दसि ॥८८॥
झस्य रन् ॥ १०५॥ मेनिः ॥ ८९॥
। इटो ऽत् ।। १०६॥ १ हिन्योरुत्वप्रतिषेधः ।
सुट् तियोः ।। ०७॥ २ न वोच्चारणवानन्।
झेर्जुस् ॥ ०८ । आमेतः ॥९॥
सिजभ्यस्तविदिभ्यश्च ॥ १०९ ॥ सवाभ्यां वामौ ॥ ९१॥
आनः ॥११०॥ आडुत्तमस्य पिच्च ॥ ९२॥
१ जुस्याकारग्रहण नियनार्थमिति चेत्सिएत ऐ ॥ ९३ ॥
ज्लुग्ग्रहणन् । १ एत ऐत्व अदम्पम्पेिधः ।
२ प्रापक.मिति चयन प्रतिवेव । २ न वा बहिरङ्गलक्षणत्वात् ।
३ एवकारकरणं च । लेटो ऽडाटौ ॥ ९४ ॥
। ४ लड्ग्रहणं च । आत ऐ॥ ९५॥
लङः शाकटायनस्यैव ॥ १११॥ वैतो ऽन्यत्र ।। ९६॥
द्विपश्च ॥ ११२ ॥ इतश्च लोपः परस्मैपदेषु ॥९७॥ तिशित्सावधातुकम् ॥ ११३ ॥ स उत्तमस्य ॥ ९८॥
आर्धधातुकं शेपः ॥ ११४ ॥ नित्यं तिः ॥ ९९ ॥
१ आर्धधातुकसंज्ञायां धान्यणम् । इतश्च ॥ १०॥ तस्थस्थमिपां तांततामः ॥ १०१॥
२ म्यादिप्रत्येध ।
३ तद्विधानासिद्धम् । लिङः सीयुट् ॥ १०२॥
लिट् च ॥ ११५॥ १ यासुडादेः सीयुट्प्रतिषेधः। २ न वा वाक्यापकपत् ।
लिङाशिषि ॥ ११६ ॥ ३ सुटियोस्त्वपकर्षविज्ञानात् । छन्दस्युभयथा ॥ ११७॥ ४ अनादेश्च सुडचनम् ।
॥ इति तृतीयाध्यायस्य चतुर्थः पादः ॥ ५ न वा तिथोः प्रधानभावाचद्विशेषणं । लिमहणम् ।