SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ३.:. ८५ (अष्टाध्यायीसूत्रपाठः सवार्तिकः) ५३७ लोटो लङ्गत् ॥ ८५॥ यासुट् परस्मैपदेदात्तो डिच्च ॥१०३॥ १ लड्दतिदेशे जुग्नावप्रतिषेध । १ यासुटो डिद्वचनं पिदर्थम् । २ उत्ववचनासिद्धम् । । २ उदात्तवचनं च । एरुः ॥८६॥ ३ आगमानुदात्तार्थ वा । सेह्यपिच्च ।। ८७॥ किदाशिषि ॥ १०४॥ वा छन्दसि ॥८८॥ झस्य रन् ॥ १०५॥ मेनिः ॥ ८९॥ । इटो ऽत् ।। १०६॥ १ हिन्योरुत्वप्रतिषेधः । सुट् तियोः ।। ०७॥ २ न वोच्चारणवानन्। झेर्जुस् ॥ ०८ । आमेतः ॥९॥ सिजभ्यस्तविदिभ्यश्च ॥ १०९ ॥ सवाभ्यां वामौ ॥ ९१॥ आनः ॥११०॥ आडुत्तमस्य पिच्च ॥ ९२॥ १ जुस्याकारग्रहण नियनार्थमिति चेत्सिएत ऐ ॥ ९३ ॥ ज्लुग्ग्रहणन् । १ एत ऐत्व अदम्पम्पेिधः । २ प्रापक.मिति चयन प्रतिवेव । २ न वा बहिरङ्गलक्षणत्वात् । ३ एवकारकरणं च । लेटो ऽडाटौ ॥ ९४ ॥ । ४ लड्ग्रहणं च । आत ऐ॥ ९५॥ लङः शाकटायनस्यैव ॥ १११॥ वैतो ऽन्यत्र ।। ९६॥ द्विपश्च ॥ ११२ ॥ इतश्च लोपः परस्मैपदेषु ॥९७॥ तिशित्सावधातुकम् ॥ ११३ ॥ स उत्तमस्य ॥ ९८॥ आर्धधातुकं शेपः ॥ ११४ ॥ नित्यं तिः ॥ ९९ ॥ १ आर्धधातुकसंज्ञायां धान्यणम् । इतश्च ॥ १०॥ तस्थस्थमिपां तांततामः ॥ १०१॥ २ म्यादिप्रत्येध । ३ तद्विधानासिद्धम् । लिङः सीयुट् ॥ १०२॥ लिट् च ॥ ११५॥ १ यासुडादेः सीयुट्प्रतिषेधः। २ न वा वाक्यापकपत् । लिङाशिषि ॥ ११६ ॥ ३ सुटियोस्त्वपकर्षविज्ञानात् । छन्दस्युभयथा ॥ ११७॥ ४ अनादेश्च सुडचनम् । ॥ इति तृतीयाध्यायस्य चतुर्थः पादः ॥ ५ न वा तिथोः प्रधानभावाचद्विशेषणं । लिमहणम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy