SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ( अष्टाध्यायीत्रपाठः । सवार्तिकः ) ५३८ चर्थोऽध्यायः २० तदन्तस्य च ... 4 ..योगात - ह्याप्प्रातिपदिकात् ॥१॥ नुत्पत्तिः । १३। . . जयन्। २१ 'उक्त वा । २ यच्छयोश्च लुगर्थम् । स्वोमा भ्याम् भिस् डे३ वृद्ध दा ------- च प्रत्यय- म्याम भ्यस् उसि भ्याम् भ्यस् उसोविधौ तत्तप्रत्ययान्। साम् त्योस् सुप् ॥ २ ॥ ४ ङ्याब्ग्रहणमनर्थक प्रातिपदिकग्रहणे स्त्रियाम् ॥ ३॥ लिङ्गविशिष्टग्यापि ग्रहणात् । । १ स्त्रियाभिनिमियाने चेट्टाबादयो ५ प्रयोजनं . . . . . . . ., ... । लुगलुगर्थम् । २ स्व्यर्थस्य च प्राति दिनार्थत्व लिया६ मानिनि च विधिप्रतिषेधार्थम् । मिति लिङ्गानुपपत्ति । ७ प्रत्ययग्रहणोपचारेषु च । ३ स्त्रीसमानाधिकरणादिति चेद्भूतादिष्व८ अतिप्रसङ्ग उपपदविधौ। तिप्रसङ्गः। ९ यजिजोः फकि। ४ षट्सज्ञकेभ्यश्च प्रतिषेधः। १० समासान्तेषु च। ५ सिद्ध तु स्त्रियाः दीर.. ११ महदात्त्वे प्रियादिषु। __वात्स्वार्थे टाबादयः । १२ निखरे । ६ गुणवचनत्य चाश्रयतो लिङ्गवचनभा१३ राज्ञः स्वरे ... । वात् । १४ समाससघातग्रहणेषु च । ७ भावस्य च भावयुक्तत्वात् । १५ विभक्तौ चोक्तम् । ८ स्त्रीविषये डचापोजिद्धिग्कारान्नादर्श१६ तद्धितविधानार्थ तु। १७ विप्रतिषेधाद्धि, तद्धितबलीयस्त्वम् । ९ सर्वेषां तु वानव-जानार्थ उप१८ तत्र समासान्तेषु दोषः । देश । १९ त्यूडोश्च ग्रहणम् । १० तस्मात्सिद्धम् । १-२ प पुस्तके नास्ति । ३ प पुस्तके इत परमधिकम् । लिङ्गात्स्त्री पुसयोर्ज्ञाने भ्रुकुसे टाप्रसज्यते । नत्व खरकुटी. पश्य । खटावृक्षौ न सिध्यत । नपुसक भवेत्तस्मिन् । तदभावे नपुंसकम् । असत्तु मृगतृष्णावत् । गधर्वनगर यथा । आदित्यगतिवत्सन्न । वस्त्रान्तर्हितवच्च तत् । तयोस्तु तत्रुत दृष्ट्वा । यथाकाशेन ज्योतिषः । अन्योन्यसश्रय स्वेतत् । प्रत्यक्षेण विरुध्यते। तटे च मर्वलिङ्गानि दृष्ट्वा कोऽध्यवसास्यति । नंगानप्रसनी लिङ्गमास्थेयो स्वकृतान्ततः। मस्त्याने स्यायतेहूट स्त्री सूते सप् प्रसवे पुमान् । तस्योक्तो लोकतो नाम गुणो वा लपि युक्तवत् । ४ प. पुस्तके इत परमधिकम् । एकत्वात्रीत्वस्य। नात् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy