SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ३. ४. ६४ (अष्टाध्यायीसूत्रपाठः सवार्तिकः ) ५३६ अन्वच्यानुलोम्ये ॥ ६४ ॥ शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ॥ ६५ ॥ पर्याप्तिवचनेष्वर्थेषु ॥ ६६ ॥ कर्तरि कृत् ॥ ६७ ॥ १ कर्तरि स्वार्थविज्ञानात् । २ तत्र ख्युनादिप्रतिषेधोत्। ३ तद्वच्च कृत्रम् । ४ तच्च मव्याद्यर्थम् । ५ ऋषिदेवततयोः क्रुद्भि समावेशवचन वि । ६ एवकारकरण चार्थे । ७ तच्च भव्याद्यर्थम् । ८ तत्र प्रत्ययनियनेऽनिष्टप्रसङ्गः । ९ संज्ञानियमे सिद्धम् । १० विदेषु चाप्राप्तिः प्रकृते प्रत्यय परवचनात् । भव्यगेयप्रवचनीयोपस्थानीयजन्याप्ला - व्यापात्या वा ॥ ६८ ॥ लः कर्मणि च भावे चाकर्मकेभ्यः ॥६९ १ लग्रहणं सकर्मकनिवृत्त्यर्थम् । तयोरेव कृत्यक्तखलर्थाः ॥ ७० ॥ आदिकर्माणि क्तः कर्तरि च ॥ ७१ ॥ गत्यर्थकर्मकश्लिषशी थासवसजनरु हजीर्यतिभ्यश्च ॥ ७२ ॥ दाशगोनौ संप्रदाने || ७३ ॥ भीमादयो ऽपादाने ॥ ७४ ॥ ३ ४ ८४ ताभ्यामन्यत्रोणादयः || ७५ ॥ तो sधिकरणे च धौव्यगतिप्रत्यवसानार्थेभ्य: ।। ७६ ॥ लस्य ॥ ७७ ॥ १ लादेशे सर्वप्रसङ्गोऽविशेषात् । २चेन वर्णग्रह णेषु । ३ निम् । ४ लादेशो वर्णविधेः पूर्वनिषिद्धम् । ५ उक्तं वा । तिप् तस् झि सिप् थस् थ मिब्वस् मस् तातां झ थासाथां ध्वमिहि महि ॥ ७८ ॥ टित आत्मनेपदानां टेरे ॥ ७९ ॥ १ टित एत्व. आत्मनेपदेष्यान प्रतिषेधः । २ 'उक्तं वा । थासः से ॥ ८० ॥ लिटस्तथ्योरेशिरेच् ॥ ८१ ॥ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ॥ ८२ ॥ १ णलः शित्करणं सर्वादेशार्थम् । २ उक्तं वा । ३ अकारस्य शित्करणं सर्वादेशार्थम् । ४ अकारवचनं समसंख्यार्थम् । ५ तस्माच्छित्करणम् । विदो लटो वा ॥ ८३ ॥ | ब्रुवः पञ्चनामादित आहो बुवः ||८४|| १ पुस्तके इन परमविनम् । कृद्भिरित्यस्य स्थान कर्तरीति पदम् । २ प. पुस्तके इत परमधिकम् विप्रतिषेधाद्वानः कर्तरि । सर्वप्रसङ्गस्तु । सर्वत्राप्रसङ्गस्तु । सर्वप्रमड्गस्तु । ३ प पुस्तके इत. परमधिकम् अर्थवद्महणात्सिद्धम् । ४-६ प. पुस्तके नास्ति । 1
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy