________________
३. ४. ६४
(अष्टाध्यायीसूत्रपाठः सवार्तिकः ) ५३६
अन्वच्यानुलोम्ये ॥ ६४ ॥ शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ॥ ६५ ॥ पर्याप्तिवचनेष्वर्थेषु ॥ ६६ ॥ कर्तरि कृत् ॥ ६७ ॥
१ कर्तरि स्वार्थविज्ञानात् । २ तत्र ख्युनादिप्रतिषेधोत्।
३ तद्वच्च कृत्रम् । ४ तच्च मव्याद्यर्थम् ।
५ ऋषिदेवततयोः क्रुद्भि समावेशवचन वि ।
६ एवकारकरण चार्थे ।
७ तच्च भव्याद्यर्थम् ।
८ तत्र प्रत्ययनियनेऽनिष्टप्रसङ्गः । ९ संज्ञानियमे सिद्धम् ।
१० विदेषु चाप्राप्तिः प्रकृते प्रत्यय
परवचनात् ।
भव्यगेयप्रवचनीयोपस्थानीयजन्याप्ला -
व्यापात्या वा ॥ ६८ ॥ लः कर्मणि च भावे चाकर्मकेभ्यः ॥६९ १ लग्रहणं सकर्मकनिवृत्त्यर्थम् । तयोरेव कृत्यक्तखलर्थाः ॥ ७० ॥ आदिकर्माणि क्तः कर्तरि च ॥ ७१ ॥ गत्यर्थकर्मकश्लिषशी थासवसजनरु
हजीर्यतिभ्यश्च ॥ ७२ ॥ दाशगोनौ संप्रदाने || ७३ ॥ भीमादयो ऽपादाने ॥ ७४ ॥
३ ४ ८४
ताभ्यामन्यत्रोणादयः || ७५ ॥ तो sधिकरणे च धौव्यगतिप्रत्यवसानार्थेभ्य: ।। ७६ ॥
लस्य ॥ ७७ ॥
१ लादेशे सर्वप्रसङ्गोऽविशेषात् । २चेन वर्णग्रह
णेषु ।
३
निम् ।
४ लादेशो वर्णविधेः पूर्वनिषिद्धम् ।
५ उक्तं वा ।
तिप् तस् झि सिप् थस् थ मिब्वस् मस् तातां झ थासाथां ध्वमिहि महि ॥ ७८ ॥
टित आत्मनेपदानां टेरे ॥ ७९ ॥ १ टित एत्व. आत्मनेपदेष्यान प्रतिषेधः । २ 'उक्तं वा ।
थासः से ॥ ८० ॥ लिटस्तथ्योरेशिरेच् ॥ ८१ ॥ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः
॥ ८२ ॥
१ णलः शित्करणं सर्वादेशार्थम् ।
२ उक्तं वा ।
३ अकारस्य शित्करणं सर्वादेशार्थम् । ४ अकारवचनं समसंख्यार्थम् । ५ तस्माच्छित्करणम् ।
विदो लटो वा ॥ ८३ ॥
| ब्रुवः पञ्चनामादित आहो बुवः ||८४||
१ पुस्तके इन परमविनम् । कृद्भिरित्यस्य स्थान कर्तरीति पदम् । २ प. पुस्तके इत परमधिकम् विप्रतिषेधाद्वानः कर्तरि । सर्वप्रसङ्गस्तु । सर्वत्राप्रसङ्गस्तु । सर्वप्रमड्गस्तु । ३ प पुस्तके इत. परमधिकम् अर्थवद्महणात्सिद्धम् । ४-६ प. पुस्तके नास्ति ।
1