SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ३४ २१ ( अष्टाध्यायीसूत्रपाठः ।" मवार्तिकः । ५३५ ५ व्यादाय लत्वात् । ६ न वा स्वप्नस्यावरकालत्वात् । अभीक्ष्ण्ये णमुल् च ॥ २२ ॥ न यद्यनाकाङ्के ॥ २३ ॥ विभाषाग्रेप्रथमपूर्वेषु ॥ २४ ॥ १ असमासप्रतिषेधः । कर्मण्याक्रोशे कृञः स्वमुञ् ॥ २५ ॥ स्वादुमि णमुल् || २६ ॥ १ स्वादुमि मान्ननिवासी गम्। २ च्व्यन्तस्य सकारान्नार्थम् । ३ आ च तुमनसा | अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ॥ २७ ॥ यथातथयोरस्याप्रतिवचने ॥ २८ ॥ कर्मणि दृशिविदोः साकल्ये ॥ २९ ॥ यावति विन्दजीवोः ॥ ३० ॥ चर्मोदयो पूरेः || ३१ ॥ वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् स्नेहने पिषः || ३८ 'हस्ते वर्तिग्रहः ॥ ३९ ॥ मुल्विनन् । २ अर्थवत्त्वहि सार्थम्य विधानात् । ३ नित्यसमासार्थ च । पुषः ॥ ४० ॥ अधिकरण बन्धः ॥ ४१ ॥ संज्ञायाम् ॥ ४२ ॥ कजीवपुरुषयोर्नशिवहोः ॥ ४३ ॥ ऊर्ध्वे शुषिपुरोः ॥ ४४ ॥ उपमाने कर्माणि च ॥ ४५ ॥ कषादिषु यथाविध्यनुप्रयोगः ॥ ४६ ॥ उपदंश तृतीयायाम् ॥ ४७ ॥ हिंसार्थानां च समानकर्मकाणाम् |४८ | सप्तम्यां चोपपीडरुधकर्षः ॥ ४९ ॥ समासत्तौ ॥ ५० ॥ प्रमाणे च ॥ ५१ ॥ अपादाने परीप्सायाम् ॥ ५२ ॥ द्वितीयायां च ॥ ५३ ॥ स्वाङ्गे ऽध्रुवे ॥ ५४ ॥ परिक्लिश्यमाने च ॥ ५५ ॥ विशिपतिपदिस्कन्दां व्याप्यमानासेव्य मानयोः ॥ ५६ ॥ ॥ ३२ ॥ चेले क्रेोपः ॥ ३३ ॥ निमूलसमूलयोः कषः || ३४ ॥ शुष्कचूर्णरूक्षेप पिषः || ३५ ॥ समूलाकृतजीवेषु हनञ्ग्रहः || ३६ || अव्यये ऽयथाभिप्रेताख्याने कृञ' क्त्वा करणे हनः ॥ ३७ ॥ १ हनः करणेऽनर्थकं वचन हिसार्थेभ्यो तिर्यच्यपवर्गे ॥ ६० ॥ ३.२४ ६३ | अस्यतितृषोः क्रियान्तरे कालेषु ॥ ५७ ॥ || १५ || • ६६'' लौ ॥ ५९ ॥ स्वाङ्गे तस्प्रत्यये कुभ्वोः ॥ ६१ ॥ | नाधार्थप्रत्यये च्व्यर्थे ॥ ६२ ॥ तूष्णीमि वः ।। ६३ ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy