________________
३४ २१
( अष्टाध्यायीसूत्रपाठः ।" मवार्तिकः । ५३५
५ व्यादाय लत्वात् ।
६ न वा स्वप्नस्यावरकालत्वात् । अभीक्ष्ण्ये णमुल् च ॥ २२ ॥ न यद्यनाकाङ्के ॥ २३ ॥ विभाषाग्रेप्रथमपूर्वेषु ॥ २४ ॥
१ असमासप्रतिषेधः । कर्मण्याक्रोशे कृञः स्वमुञ् ॥ २५ ॥ स्वादुमि णमुल् || २६ ॥ १ स्वादुमि मान्ननिवासी गम्। २ च्व्यन्तस्य सकारान्नार्थम् ।
३ आ च तुमनसा | अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्
॥ २७ ॥
यथातथयोरस्याप्रतिवचने ॥ २८ ॥ कर्मणि दृशिविदोः साकल्ये ॥ २९ ॥ यावति विन्दजीवोः ॥ ३० ॥ चर्मोदयो पूरेः || ३१ ॥ वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्
स्नेहने पिषः || ३८ 'हस्ते वर्तिग्रहः ॥ ३९ ॥
मुल्विनन् ।
२ अर्थवत्त्वहि सार्थम्य विधानात् । ३ नित्यसमासार्थ च ।
पुषः ॥ ४० ॥ अधिकरण बन्धः ॥ ४१ ॥ संज्ञायाम् ॥ ४२ ॥ कजीवपुरुषयोर्नशिवहोः ॥ ४३ ॥ ऊर्ध्वे शुषिपुरोः ॥ ४४ ॥ उपमाने कर्माणि च ॥ ४५ ॥ कषादिषु यथाविध्यनुप्रयोगः ॥ ४६ ॥ उपदंश तृतीयायाम् ॥ ४७ ॥ हिंसार्थानां च समानकर्मकाणाम् |४८ | सप्तम्यां चोपपीडरुधकर्षः ॥ ४९ ॥ समासत्तौ ॥ ५० ॥ प्रमाणे च ॥ ५१ ॥
अपादाने परीप्सायाम् ॥ ५२ ॥ द्वितीयायां च ॥ ५३ ॥ स्वाङ्गे ऽध्रुवे ॥ ५४ ॥ परिक्लिश्यमाने च ॥ ५५ ॥ विशिपतिपदिस्कन्दां व्याप्यमानासेव्य
मानयोः ॥ ५६ ॥
॥ ३२ ॥
चेले क्रेोपः ॥ ३३ ॥ निमूलसमूलयोः कषः || ३४ ॥ शुष्कचूर्णरूक्षेप पिषः || ३५ ॥
समूलाकृतजीवेषु हनञ्ग्रहः || ३६ || अव्यये ऽयथाभिप्रेताख्याने कृञ' क्त्वा
करणे हनः ॥ ३७ ॥
१ हनः करणेऽनर्थकं वचन हिसार्थेभ्यो तिर्यच्यपवर्गे ॥ ६० ॥
३.२४ ६३
| अस्यतितृषोः क्रियान्तरे कालेषु ॥ ५७ ॥
|| १५ || • ६६''
लौ ॥ ५९ ॥
स्वाङ्गे तस्प्रत्यये कुभ्वोः ॥ ६१ ॥
| नाधार्थप्रत्यये च्व्यर्थे ॥ ६२ ॥ तूष्णीमि वः ।। ६३ ।