________________
३ ३.१६८
(अष्टाध्यायीत्रपाठः । सवार्तिकः) ५३४
३४ २१
लिङ् यदि ॥ १६८ ॥
समुच्चये सामान्यवचनस्य ॥ ५॥ अर्हे कृत्यतृचश्च ।। १६९ ।। छन्दसि ललन सि ॥६॥ आवश्यकाधमण्यो निः ॥१७०॥ लिङर्थे लेट् ॥ ७॥ कृत्याश्च ।। १७१ ॥ शकि लिङ् च ॥ १७२॥
। १ उपसवादाशङ्कयोर्वचनानर्थक्य लिङर्थआशिषि लिङ्लोटो ॥ १७३ ॥
त्वात् ।। क्तिचक्तौ च संज्ञायाम् ।। १७४ ॥ तुमर्थे सेसेनसेऽसेन्कसेकसेनध्यैअध्यमाङि लुङ् ॥ १७५ ॥
. नकध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेस्मोत्तरे लङ् च ॥ १७६ ॥
नः ॥९॥ इति तृतीयाध्यायस्य तृतीयः पादः ।।
प्रयै रोहिष्यै अव्यथिष्यै ॥ १० ॥
दृशे विख्य च ॥ ११ ॥ धातुसंबन्धे प्रत्ययाः ॥१॥
शकि गमुल्कमुलौ ॥ १२ ॥ १ धातुसंबन्धे प्रत्ययस्य बालविवान -
ईश्वरे तोसुनकसुनौ ॥१३॥ सिद्धम् ।
कृत्यार्थे तवैकेनकेन्यत्वनः ॥१४॥ २ उपपदस्य कालान्यत्वम् । क्रियासमभिहारे लोटलोटो हिस्वौ वा
अवचक्षे च ॥ १५॥
भावलक्षणे स्थग्कृवदिचरिहुतमिजच तध्वमोः ॥२॥ १ हिस्वयो. परस्मैपदात्मनेपदग्रहणं लादे
र ॥ १६॥ शप्रतिपेधार्थम् ।
सृपितृदोः कसुन् ॥ १७॥ २ समनग्यार्थ च ।
अलंखल्वोः प्रतिषेधयोः प्राच्यां क्वा ३ न वा तध्वमोरादेशवचन ज्ञापकं पदा
॥१८॥ देशस्य ।
उदीचां माङो व्यतीहारे ॥ १९ ॥ ४ तत्र पदादेशे पित्त्वाटोः प्रतिषेधः। परावरयोगे च ॥ २० ॥ ५ सिद्धं तु लोण्मध्य नपुरुषैकवचनस्य समानकर्तृकयोः पूर्वकाले' ॥२१॥
क्रियामाभिह द्विवचनात् । १ समानकर्तृकयोरिति वर-वामि । ६ वेगविमानास्पद्धन् ।
२ सिद्ध तु क्रियाप्रधानन्यान् । समुच्चये ऽन्यतरस्याम् ॥ ३॥ ३ लोककिगनान्न सिध्यति । यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥ ४॥ ४ अनन्त्यवचनात्तु सिद्धम् ।
१५ पुस्तके इत परमधिकम् । द्विवचननिर्देशात् ।