SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ ४.१६० (अष्टाध्यायौसुत्रपाठः । सवार्तिकः) ५४२ षेध.। २ डीब्विधाने ह्यन्यत्रापि डीविषयान्डी- 'पोश्च ।। ६८॥ प्प्रसङ्गः । ऊरूत्तरपदादौपम्ये ॥ ६९॥ वाहः ॥ ६१॥ महिनशप परमादेश्च ॥ ७० ॥ सख्यशिश्वीति भाषायाम् ॥ ६२ ॥ कद्रुकमण्डल्लोश्छन्दसि ॥७१॥ जातेरस्त्रीविषयादयोपधात् ॥ १३॥ संज्ञायाम् ॥ ७२ ॥ १ योपधप्रतिषेधे गवययमुकयमनुप्यम- शङ्गत्वाद्यो जीन् ।। ७३॥ त्स्यानामप्रतिषेधः । सडचा । ७४। पाककर्णपर्णपुष्पफलभूलबालोतरप- १ पाच यशाप् । दाच्च ॥ ६४॥ आवट्याच्च।।७५॥ १ सदक्काण्डप्रान्तशतैकेभ्य पुष्पात् प्रति- १ अन उपधालोपिन ऊधसो डीष् पूर्व विप्रनिषिद्धम् । २ समस्त्राजिनशणपिण्डेभ्य फलात् । २ आवट्याग्रज प्फश्चाप । ३ तेश्च । तद्धिताः ॥ ७६ ॥ ४ मूलान्नञ. । नरितः ॥ ७७॥ इतो मनुष्यजातेः ॥ ५॥ अणिजओरनाथाणुरूपोत्तमयोः प्यङ् गोने ॥ ७८॥ १ इतो मनुष्यजातेरिज उपसख्यानम् । १ ष्यड्यनादेशे यलोपवचनम् । ऊतः॥६६॥ २ द्विरविधि । १ ऊड्प्रकरणेऽमाणिजातेश्चारज्ज्वादीनाम् । ३ आदेशे नलोपवचनम् । बाह्वन्तात्संज्ञायाम् ॥ ६७॥ ४ न वा प्यडो लोपनिमित्तत्वात् । - --- १५. पुस्तके इतः परमाधिकम् । श्वेताच । २ प पुस्तके इत. परमविकम् । सहितसहाभ्या चेति वक्तव्यम् । ३ प पुस्तके इत परमधिकम् । काम न.1 17..वक्तव्यम् । ४ प पुस्तके इत. परमधिकम् । प्रकर्षे चोत्तम कृत्वा दाक्ष्या नोपोत्तम गुरु। आम्विविः केन ते न स्यातकष यद्यय तम । उद्नस्य प्रकर्षोऽय गतशब्दोऽत्र लुग्यते। ---१.. न धात्वयोऽत्र प्रकृष्यते । उदनोऽपेक्षत किंचित् त्रयाणां द्वौ किलोदतौ । चतुष्प्रभृति कर्तव्यो वागवाया न सिध्यति । भियतेऽस्य स्वरस्तेन विधिश्चामो न लक्ष्यते । शब्दान्तरामद विद्यादृष्टमभ्यन्तर त्रिषु । ५५ पस्तके इत परमविकम् । अनुबन्धौ त्वया कायौ । चाबर्थ टाविधिर्मम ! उक्तेऽपि हि भवन्त्येते। तेन जिन्न मनिप्पति । अस्थानिवत्त्वे दोषस्ते वृद्धिरत्र न सिध्यति । त्वयाप्यत्र विशेषार्थ कर्तव्य स्याद्विशेषणम् । पाश्याण ते कथ न स्यात् । एको मे स्याद्विशेषणम् । अन्यस्मिन्सूत्रभेदः स्यात् । षिति लिङ्ग प्रसज्यत । डिति चक्रीयित दोष । व्यवधानान्न दुष्यति । योऽनन्तरो न धातुः सः । यो धातुः सोऽननन्तर । न चेदभयतः साम्यमुभयत्र प्रसज्यते । यडा विशेष्येत यदीह धातुर्यङ् धातुना वा यदि तुल्यमेतत् । उभौ प्रधानं यदि नात्र दोषः । तथा प्रसार्येत तु वाक्पतिस्ते । धातुप्रकरणस्येह न स्थानमिति निश्चय । आत्वार्थ यदि वर्तव्य तत्रैवैतस्करिष्यते। उपदेशे यदेजन्त तस्य चेदात्त्वमिष्यते। उद्देशो रूढिशब्दाना तेन गोर्न भविष्यति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy