SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ४ १ ४४ ( अष्टाध्यायीसूत्रपाठ: । सवार्तिकः ) ५४१ ४१.६० १ अन्तोदाचे जातप्रतिषेधः । २ हीदीना विशेषे । २ खरुनंयोगोपधप्रतिषेधश्च । ३ बहुल तणि । बह्वादिभ्यश्च ॥ ४५ ॥ नित्यं छन्दसि ॥ ४६॥ भुवश्च ।। ४७ ।। पुंयोगादाख्यायाम्' || ४८ ॥ ४ प्रवद्धविनाद्यर्थम् | ५ अन्तोदात्तादबद्दनञ्सुकालमुखादिपूर्वात् १ पुंयोगाढाख्यायां तद्धितलुग्वचनम् । २ नुचन्तन-मवचनाच्चान्दारान्तनुपपत्ति | ६ जातिपूर्वाद्वा । अस्वाङ्गपूर्वपदाद्वा ॥ ५३ ॥ ३ सिद्ध तु स्त्रिया' पुशब्देनाभिधानात् । स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ५४॥ १ उपमर्जनग्रहणमनर्थक बहुव्रीह्याधिका ४ गतिकारकोपपदानां कृद्भिः सह समासवचनम् । ५ प्रयोजन कारल्पाख्यायाम् । ६ जातेर्डी विधानम् । ७ समासान्तस्य णत्वे । ८ कृदन्तात्तद्धिते वृद्धिस्वरौ च । ९ अवदाताचा तु डीप्प्रसंगंः । इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुन् ॥ ४९ ॥ १ नावयोर्नहत्त्वे । २ यवाद्दोषे । ३ यवनालियान | रात् । २ बजर्थमिति सिद्धन् । ३ अनन्तोदाचार्थमिति चेत्सहादिकृतत्वासिद्धम् । 8 जनमतपेधार्थ तु । नासिकोदरौष्ठजङ्घादन्तकर्ण शृङ्गाच्च ॥ ५५ ॥ १ नासिकादीनां विभाषायां पुच्छाच्च । २ कवरमणिविषारेभ्यो नित्यम् । ३ उपमानात्पक्षाच्च । ४ नासिकादिभ्यो विभाषाया सहनन्वि द्यमानपूर्वेभ्यः प्रतिषेघो विप्रतिषेधेन । ४ उपाःयायमानुलाभ्यां वा । ५ मुद्गलाच्छन्दसि लिच्च । ६ आचार्याणत्व च । ७ अक्षत्रियाभ्यां वा । क्रीतात्करणपूर्वात् ॥ ५० ॥ क्तादल्पाख्यायाम् ॥ ५१ ॥ बहुव्रीहेचान्तोदात्तात् ॥ ५२ ॥ न क्रोडादिवचः ॥ ५६ ॥ सहनविद्यमानपूर्वाच्च ॥ ५७ ॥ | नखमुखात्संज्ञायाम् ॥ ५८ ॥ दिर्घजिह्वीच च्छन्दसि ॥ ५९ ॥ दिक्पूर्वपदान्ङीप् ॥ ६० ॥ १ दिक्पूर्वपदान्डीषोऽनुदात्तत्वम् । १. पुस्तके इतः परमधिकम् । गोपालिकादीना प्रतिषेधः । २प पुस्तके डीप्प्रतिषेधः इति पाठः पुस्तके प्रवृद्ध इति पाठ ५१ ३ प. पुस्तके इतः परमधिकम् । सूर्याद्देवतायां चान्त्र कव्यः । ४ पुस्तके पुच्छाच्च यधिकम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy